SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू ॥ ५३ ॥ Jain Education तनेयं "कामपसत्ता विरईए वज्जिया अणिमिसा य निच्चेट्ठा | देवा सामत्थम्मिवि नय तित्थस्सुन्नइकरा य । १ । एत्थ | पसिद्धी मोहणियसायवेयणियकम्मउदयाउ । कामपसत्ता विरई कम्मोदय श्चिय न तेसिं । २ । अणिमिस देवसहावा निचेाणुत्तरा उ कयकिच्चा । कालणुभावा तित्थुन्नईपि अन्नत्थ कुवन्ति । ३ ।” ९ एवं देव्याशातनापि वाच्या १० । तथेह - लोको मनुष्यस्य मनुष्यलोकस्तस्य त्वाशातना वितथप्ररूपणादिनेति ११ । तथा परलोको मनुष्यस्य नारकतिर्यगमरास्तस्याप्याशातना वितथप्ररूपणादिनैव १२ केवलिप्रज्ञप्तो धम्र्मो द्विविधः श्रुतधर्मश्चारित्रधर्म्मश्च तस्य त्वाशातना " पागयभासनिवद्धं को जाणेइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति” अत्रोत्तरं " बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः " निपुणधर्म्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति | तथा " दानमौरभ्रिकेणापि चण्डालेनापि दीयते । येन वा तेन वा शीलं न शक्यमभिरक्षितुम् । १ । दानेन भोगानामोति यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्गे च निर्वाणं चाधिगच्छति । २ ।” किञ्चाभयदानदाता चारित्रवान्नियमत एवेति १३ । सदेवमनुष्यासुरस्य च लोकस्याशातना वितथप्ररूपणादिना आहच "देवाईयं लोयं त्रिवरीयं भणइ सत्त|दीबुदही । कयमहव पयावइणा पगईपुरिसाण जोगा वा" अत्रोत्तरं "सत्तसु परिमियसत्ता मोक्खासुन्नत्तणं हवइ एवं । केण पयावर विहिओ अन्नेणं एवमणवत्था । १ । चेयन्नसुन्नपगई पुरिसो किरियाइ वज्जिओ इट्ठो । ता कह तेसि पवित्ती जीए होजा जगुष्पत्ती । २ । १४ सर्वसत्त्वानां त्वाशातना विपरीतप्ररूपणादिनैव मन्तव्या १५ कालस्य त्वाशातना नास्त्येव कालः कालपरिणतिर्वा विश्वमिति तथाच दुर्न्नयः “कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु For Private & Personal Use Only वृत्तिः ॥ ५३ ॥ jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy