________________
६
त्तिः
पाक्षिकसतात्रयस्त्रिंशतमाशातना इत्यर्थः एकादशानां त्रिगुणितानां त्रयस्त्रिंशसंख्योपपत्तेरिति भावना, अथवा वचनव्यत्ययात प्रक्रा-18
ताशातनाशब्दसम्बन्धाच्च त्रिगुणा एकादश वाशातनाः कम्मतापन्ना विवजयन् परिहरन्, तथोपसंपन्नःप्रतिपन्नोऽनाशा॥५२॥
|तनामिति सामर्थ्याद्गम्यते, तथा युक्तः श्रमणगुणैः रक्षामि परिपालयामि महाव्रतानि पञ्चेति। आशातनाश्च त्रयस्त्रिंशदेताः-12 अर्हत्सिद्धाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकादेवदेवी १० इह ११ परलोक १२ केवलिप्रणीतधर्म १३ सदेवमनुजासुरलोक १४ सर्वसत्त्व १५ काल १६ श्रुत १७ श्रुतदेवता १८ वाचनाचार्यविषया आशातना एकोनविंशतिः १९ सूत्रविपयास्तु चतुर्दश तद्यथा-व्याविद्धाक्षर १ व्यत्यानेडित २ हीनाक्षरा ३ ऽत्यक्षर ४ पद ५ विनय ६ घोष ७ योगही-II नाध्ययन ८ सुष्ठुदत्त ९ दुष्ठुप्रतीच्छितता १० ऽकालस्वाध्ययकरण ११ कालास्वाध्यायकरणा १२ ऽस्वाध्यायिकस्वाध्या-18 यित १३ स्वाध्यायिकास्वाध्यायित १४ लक्षणाः एतास्त्रयस्त्रिंशदाशातनाः । आसां च स्वरूपम्-अर्हतामाशातना ना
सन्ति तीर्थकरा, जानन्तो वा किमिति भोगान् भुञ्जते, देवादिविहितां समवसरणादिसपर्या वा किमिति संयमिनोप्युपजीदावन्तीत्यादिरूपा यदुक्तं “नथि अरहन्तत्ती जाणन्तो कीस भुञ्जए भोए । पाहुडियं तुवजीवइ एव वयं उत्तरं इणमो १४
भोगप्फलनिवत्तियपुन्नप्पगडीणमुदयबाहल्ला । भुञ्जइ भोगे एवं पाहुडियाए इमं सुणसु । २ । तित्थयरनामगोयस्स | |खयहा तहय चेव साभवा । धम्म कहेइ अरहा पूर्य चासेवए तं तु । ३ । खीणकसाओ अरहा कयकिच्चो अविय जीयम-19॥ ५२ ॥ णुयत्ती । पडिसेवन्तो वि तहा अदोसवं होइ तं पूर्य । ४।१ सिद्धानां चाशातना न सन्ति सिद्धाः सद्भिरपि वा किं तैनिश्चेष्टेरित्यादिका, अत्र च समाधिः “अस्थिति नियमसिद्धा सद्दाओ चेव गम्मई एवं । निच्चेद्वावि भवन्ती वीरिय
JainEducation
For Private Personel Use Only
jainelibrary.org