SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ . वृत्तिः पाक्षिकसू०य नाणे परमट्ठो उत्तमट्ठो एस तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जी-18 दावनिकायसञ्जम उवएसियं तेल्लोक्कसक्कयं ठाणं अब्भुवगया ॥ ॥५ ॥ | इत्येतदनन्तरोक्तं महाव्रतोच्चारणं व्रतोत्कीर्तनं कृतमिति शेषोऽत्र च को गुण इत्याह-थिरत्तमित्यादि, अथवा तत् कथंभूतमित्याह-थिरत्तन्ति, महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वात् स्थिरत्वं निश्चलत्वं, भवति चासन्नसमाधेः सत्त्वविशेषस्य तत्करणश्रवणादिभ्यः संवेगातिशयान्महाव्रतेषु धर्मे वा निष्पकम्पतेति । शल्यानां मायाशल्यादीनामुद्धरणकारणत्वाच्छल्योद्धरणमिदमिति । तथा धृतेश्चित्तसमाधेबलमवष्टम्भो धृतिबलं तत्कारणत्वान्महाव्रतोच्चारणमपि धृतिबलं स्वार्थिककप्रत्ययोपादानात् धृतिबलकं, धीबलं वा धृतिबलं वा ददातीति धृतिबल दंधीबलदं वेत्युच्यते, जायते चासकृत्तद्वासितमतेधूतिबलमिति । एवमन्यत्रापि भावना कार्या, तद्यथा व्यवसायो दुष्करकरणाध्यवसायः, तथा साहणहोत्ति साध्यतेऽनेन साध्यमिति साधनं साधकतमकरणं तल्लक्षणोऽर्थः पदार्थः साधनार्थः मोक्षारूयपरमपुरुषार्थनिष्पत्त्युपाय इत्यर्थः, तथा पावनिवारणन्ति पापस्याशुभकर्मणो निवारणं निषेधकं पापनिवारणं, तथा निकायणत्ति निकाचनेव निकाचना द स्वव्रतप्रतिपत्तिदृढतरनिबन्ध इत्यर्थः, शुभकर्मणां वा निकाचनाहतुत्वान्निकाचनेदमुच्यते, नच सरागसंयमिनामय-टू मर्थो न घटत इति, तथा भावविसोहित्ति भावस्यात्मपरिणामस्य जलमिव वस्त्रस्य विशोधिकारणत्वाद्भावविशोधिर्भावनिर्मलत्वहेतुरित्यर्थः, तथा पडागाहरणन्ति पताकायाश्चारित्राराधनावैजयन्त्या हरणं ग्रहणं पताकाहरणमिदं, लोके हि मल्लयुद्धादिषु वस्त्रमाभरणं द्रव्यं वा ध्वजाने बध्यते, तत्र यो येन युद्धादिना गुणेन प्रकर्षवान् स रङ्गमध्ये पुरतो भूत्वा ॥ ५७॥ Jain Education in For Private Personel Use Only Mainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy