________________
ROSES RESSORTSAXXX
वा अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सदहामो पत्तियामो रोएमो फासेमो| पालेमो अणुपालेमो॥ | तद्यथेत्युदाहरणोपदर्शनार्थः, सामायिकं सावद्ययोगविरतिप्रधानोऽध्ययनविशेषः १ चतुर्विंशतिस्तव ऋषभादिजिनगुणोत्कीर्तनाधिकारवानध्ययनविशेषः २ वन्दनकं गुणवत्प्रतिपत्तिप्रधानोऽध्ययनविशेष एव ३ प्रतिक्रमणं स्खलितनिन्दाप्रतिपादकोऽध्ययनविशेष एव ४ कायोत्सर्गो धर्मकायातिचारव्रणशोधकोऽध्ययनविशेष एव ५ प्रत्याख्यान विरतिगुणकारकोऽध्ययनविशेष एव ६ सर्वस्मिन्नपि समस्तेऽप्येतस्मिन्ननन्तरोक्ते, पडिघे षड्भेदे, आवश्यके भणि-| तस्वरूपे, भगवति समग्रेश्वर्यादिमति, सह सूत्रेण मूलतन्त्ररूपेण वर्तत इति ससूत्रं तस्मिन्सहार्थेन तघ्याख्यानरूपेण वर्तत इति सार्थ तस्मिन् , सह ग्रन्थेन सूत्रार्थोभयरूपेण वर्तत इति सग्रन्थं तस्मिन् , सह नियुक्त्या प्रतीतरूपया वर्तत इति सनियुक्तिक तस्मिन् ,सह सङ्ग्रहण्या नियुक्त्यैव बह्वर्थसङ्ग्रहणरूपया वर्तत इति ससङ्ग्रहणिक तस्मिन्, ये केचन गुणा विरतिजिनगुणोत्कीर्तनादयो धाः, वा शब्दउत्तरपदापेक्षया समुच्चये, भावाः क्षायोपशमकादिपदार्था जीवादिपदार्था वा, वाशब्दः पूर्वपदापेक्षया समुच्चय एव, अर्हद्भिर्देवादिकृतसपर्याहर्भगवद्भिः समप्रैश्वर्यादिमद्भिः किमित्याह-प्रज्ञप्ताः सामान्येनोद्दिष्टाः, प्ररूपिता विशेषण निर्दिष्टाः, वाशब्दौ पूर्ववत्, तान् भावानुपलक्षणत्वाद्गुणांश्च सद्दहामोत्ति श्रद्दध्महे सामान्येनैवमेवैतत् इतिश्रद्धाविषयीकुर्मः, पत्तियामोत्ति प्रतिपद्यामहे प्रीतिकरणद्वारेण, रोएमोत्ति
AROSTAS CHARACT
Jain Education
For Private & Personel Use Only
M
w.jainelibrary.org
*