________________
पालिकसानो सदाणुवाई नो रूवाणुवाई नो गन्धाणुवाई भवइ" नो शब्दं मन्मनभाषितादिकमभिष्वङ्गहतुमनुपतत्यनुसरती-8| वृत्तिः
त्येवंशीलः शब्दानुपाती एवं नो रूपानुपाती नो गन्धानुपातीति पदत्रयेणाप्येकमेव स्थानमित्यष्टममिति ८" नोट ॥५१॥
सिलोगाणुवाई भवइ" नो श्लोकं ख्यातिमनुपतत्यनुसरतीत्येवंशीलः श्लोकानुपातीति नवममिति ९ "नो सायसोक्खपडिबद्धे भवई" सातात्पुण्यप्रकृतेः सकाशाद्यत्सौख्यं सुखं रसस्पर्शलक्षणविषयसंपाद्यं तत्र प्रतिवद्धस्तत्परो मुनिः सा-13 तग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः भवति जायते इति दशममिति १० क्वचित्तु “चित्तसमाहिठाणत्ति” इति पाठस्तत्राप्ययमेवार्थो नवरं सत्यदशकं न व्याख्येयमिति ॥" दस चेव दसाओत्ति” दशैव दशसंख्या एव दशाधिकारा-11 भिधायकत्वादशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, ताश्चैताः-कर्मणोऽशुभस्य विपाकः फलं कर्म-18 विपाकस्तत्प्रतिपादिका दशाध्ययनात्मकत्वादशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धो त द्वितीयश्रुतस्कन्धोप्यस्य दशाध्ययनात्मकः कर्मविपाकप्रतिपादकश्च, नचासाविहाभिमतः स्थानाङ्गेऽस्याविवृतत्वादिति ॥ १ तथा साधूनुपासते सेवन्त इत्युपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनोपलक्षिताः उपासक-| दशाः सप्तममङ्गमिति २ तथा अन्तो विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च । तीर्थकरादयः तेषां दशा अन्तकृतदशा इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्संख्ययोपलक्षितत्वादन्तकृतदश
॥५१॥ इत्यभिधानेनाष्टममङ्गमभिहितमिति ३ तथोत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः18 अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः
Jain Education Intern
For Private & Personel Use Only
NEnelibrary.org