________________
तिरश्श्योऽत्रासमाधिदोषः प्रतीत एव, पशवो गवादयस्तत्संसक्तौ हि तत्कृतविकारदर्शनाच्चित्तविकारः संभाव्यत इति ।। पण्डकाश्च नपुसकानि तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एव, एतैः संसक्तानि समाकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति साधुरित्येकं १ । तथा 'नोइत्थीणं कहं कहेत्ता भवति" नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रवन्धरूपां तन्नेपथ्यादिवर्णनरूपां वा कथयिता तत्कथको भवति साधुरिति द्वितीयं २ “नो पणीयरसभोई भवइ” नो गलस्नेहबिन्दुभोक्ता भवति मुनिरिति तृतीयं ३ "नो पाणभोयणस्स अइमायं आहारित्ता भवई” नो पानभोजनस्य रूक्षस्याप्यतिमात्रं "अद्धमसणस्से"त्यादिप्रमाणातिक्रान्तमाहारकोऽभ्यवहर्ता भवति खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोग्रहणमिति चतुर्थ ४ "नो पुवरयपुबकीलियाई सरित्ता भवति" नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसंभोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्त्ता चिन्तयिता भवतीति पञ्चममिति ५ "नो इत्थीगणाई सेवित्ता भवई" नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि तानि सेविता भवति कोऽर्थः ? स्त्रीभिः सहकासने नोपविशेदुत्थितास्वपि हि तासु मुहूर्त नोपविशेदिति षष्ठम् ६ “नो इत्थीणं इन्दियाई मणुन्नाई मणोरमाई
आलोइय २ निज्झाइत्ता भवई” नो स्त्रीणामिन्द्रियाणि नयननासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनो8|हराणि तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याल्हादयन्तीति मनोरमाण्यालोक्यालोक्य निर्ध्याता दर्शहानानन्तरमतिशयेन चिन्तयिता यथाहो लवणत्वं लोचनयोः ऋजुत्वं नासावंशस्येत्यादि भवति साधुरिति सप्तममिति ७
Jain Education in
For Private & Personal Use Only
MMiainelibrary.org