SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वृत्तिः पाक्षिकसू० ॥१॥ - ARASAARISSA ASOS -- चाराभावेऽपि युक्तं पाक्षिकादिषु विशेषप्रतिक्रमणं तृतीयवैद्यौषधकियातुल्यत्वात् । यथा किल धनधान्यसमृद्धबहुजनसमाकुले विविधसौधराजीरमणीये प्रचुरचारुसुरमन्दिरशिखरविराजिते क्षितिप्रतिष्ठिते नगरे शौर्यादिगुणरत्नसारस्य सदाऽलधितनीतिवेलावलयस्यासाधारणगाम्मीर्यशालिनोऽपूर्वलावण्यभाजः पाथोनिधेरिव जितशत्रो राज्ञो मनोरथशताप्तो बहुविधोपयाचितविधिलब्धः सकलान्तःपुरकमलवनराजहंसिकाया इव धारिणीदेव्या आत्मजः स्वजीवितव्यादप्यतिप्रियः कुमारः समस्ति स्म । तेन च राज्ञा मा मम पुत्रस्य कश्चनापि रोगो भविष्यति ततः अनागतमेव केनापि भिषजा क्रियां कारयामीति विचिन्त्य वैद्याः शब्दिता भणिताश्च 'मम पुत्रस्य तथा क्रियां कुरुत यथा न कदाचनापि रोगसंभवो भवति' तैरप्युक्तं कुर्मस्ततो राज्ञाभिहितं कथयत तर्हि कस्य कीदृशी क्रियेति तत्रैकेनाभिहितं 'मदीयौषधानि यद्यग्रे रोगो भवति ततस्तमाशु शमयन्ति अथ नास्ति ततस्तं प्राणिनमकाण्ड एव मारयन्ति' ततो राज्ञोक्तमसमेतैरौषधैः स्वहस्तोदरप्रमर्दनशूलव्यथोत्थापनन्यायतुल्यैः। द्वितीयेनोक्तं 'यद्यस्ति रोगस्ततस्तमुपशमयन्ति अध नास्ति ततः प्रयुक्तानि प्राणिनो न दोषं नापि कञ्चनगुणं कुर्वन्तीति' राज्ञा चोक्तमेतैरपि भस्माहुतिकल्पैः पर्याप्तं। तृतीयेन च गदितं 'मदीयौषधानि यदि रोगे सति प्रयुज्यन्ते तदा तं रोग निमूलकाष कपन्ति अथ न विद्यते रोगस्तथापि तस्य देहिनस्तानि प्रयक्तानि बलवर्णरूपयौवनलावण्यतया परिणमन्ति अनागतव्याधिप्रतिबन्धाय च जायन्ते'। एवं चोपश्रुत्य राज्ञा तृतीयभिषजा स्वपुत्रस्य क्रिया कारिता । जातश्च व्यङ्गवलीपलितखली(ल)त्यादिदोषवर्जितो निरामयमूर्तिः प्रकृष्टबुद्धिबलशाली नवनीरदोदारस्वरश्चेति । एवमिदमपि प्रतिक्रमणं यद्यतिचारदोषाः सन्ति ततस्तान् शोधयति, यदि नसन्ति ततश्चारित्रं शुद्धतरं करोतीति । ततः स्थितमिदमति -- ॥ १ ॥ Jain Education Inte For Private & Personal Use Only
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy