SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ SASSACROSOCCASEAUCROSONAL इत्यवमवष्टम्भवत् षष्ठमिति ॥ ६॥ सबमिणं जीवा, वायुना चलतः पुद्गलकायस्य दर्शनात्सर्वमेवेदं वस्तु जीवा एव चलनधर्मोपेतत्वादिति एवंनिश्चयवत्सप्तममिति ॥ ७ । परिवजन्तोत्ति विभङ्गज्ञानोपलब्धार्थप्ररूपणां परिहर-13 नित्यर्थः । गुत्तो इत्यादि पूर्ववदिति । तथा पिण्डेसणपाणेसण उग्गहसत्तिकया महज्ज्झयणा । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ पिण्डः समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिंडैषणास्ताश्चैताः" संसट्ठा १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गाहिया ६ उज्ज्झियधम्मा य सत्तमिया । ७॥” तत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया |" असंसटे हत्थे असंसढे अखरडिएत्ति वुत्तं भवइ” एवं गृह्णतः प्रथमा भवति । गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः संसृष्टापि ताभ्यामेव चिन्त्या "संसढे हत्थे संसहे मत्ते खरडिएत्ति वुत्तंभवइ " एवं गृह्णतो द्वितीया, उद्धता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतं ततो " असंसढे हत्थे संसढे मत्ते असंसढे वा मत्ते संसढे हत्थे" एवं गृह्णतस्तृतीया। अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं पृथुकादि गृहृतश्चतुर्थी । अवगृहीता नाम भोजनकाले शरावादिषूपहृतमेव भोजनजातं यत्ततो गृह्णतः पञ्चमी । प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद्गह्णतः षष्ठी । उज्ज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तत् अर्द्धत्यक्तं वा गृह्णतः सप्तमीति । ७ । पानैषणा अप्येता एव नवरं चतुर्थ्या नानात्वं तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति । उग्गहत्ति सूचकत्वादवग्रहप्रतिमा । अवगृह्यत इत्यवग्रहो वसतिः तत्प्रतिमा ACCOCALGAOACANCCASC Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy