________________
वृत्तिः
पाक्षिकसूद णुकंपाए तं छायं थंभन्तित्ति । एवं सो उम्मुक्कबालभावो अन्नया तहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विजाओ
पाढिओ। तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ । अन्नया बारवई गओ। वासुदेवेण पुच्छिओ। किं सोयं ति? । सो न तरति परिकहिउँ । तओ अन्नकहाए वक्खेवं काऊण उडिओ गओ पुबविदेहं । तत्थ य सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ, किं सोयं ?। तित्थगरेणं भणियं, सच्चं सोयन्ति । जुगबाहुणा एक्कवयणेणवि सबं उवलद्धं । नारओवि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ । तत्थवि जुगन्धरं तित्थयरं महावाहू वासुदेवो तं चेव पुच्छइ, भगवयावि तं चेव वागरियं, महाबाहुस्सवि सवं उवगयं । नारओवि तं सुणित्ता बारवई गओ वासुदेवं भणइ । किं ते तदा पुच्छियं । वासुदेवो भणइ किं सोयन्ति । नारओ भणइ सञ्चं सोयं ति । वासुदेवो भणइ किं सच्चन्ति ।। तओ नारओ खुभिओ न किञ्चि उत्तरं देइ । तओ कण्हवासुदेवेण भणियं । जत्थेव तं पुच्छियं तत्थ एयपि पुच्छियवं हुन्तन्ति खिसिओ। ताहे नारओ भणइ सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्धो, जाईसरिया, संबुद्धो, पढमम
ज्झयणं सोयवमेव इच्चाइयं वदति । एवं सेसाणिवि दयाणि त्ति"। "निसीहन्ति" निशीथो मध्यरात्रिस्तद्वद्रहोभूतंटू कायदध्ययनं तन्निशीथं आचाराङ्गपञ्चमचूडेत्यर्थः, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं "जंबुद्दीवपन्नत्तित्ति" जम्बूद्वी
पादिस्वरूपप्रज्ञापनं यस्यां ग्रन्थपद्धती सा जम्बूद्वीपप्रज्ञप्तिः "सूरपन्नत्तित्ति" सूरचरितप्रज्ञापनं यस्यां सा सूरप्रज्ञप्तिः, केचि-10॥ ६ ॥ | देनामुत्कालिकमध्येऽधीयन्ते । तदपियुक्त। नन्द्यध्ययनेऽप्यस्या उत्कालिकमध्येऽधीतत्वादिति "चंदपण्णत्तित्ति” चन्द्रचारविचारप्रतिपादको ग्रन्थश्चन्द्रप्रज्ञप्तिः "दीवसागरपन्नत्तित्ति" द्वीपसागराणां प्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा द्वीपसागरप्र
Jain Education in
For Private Personel Use Only
ainelibrary.org