________________
वृत्तिः
पाक्षिकसू० मिति ३२ स्वाध्यायिकेऽस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं नाधीतमिति ३३ ॥ अथवा रत्नाधिकविषयास्त्रय
स्त्रिंशदाशातना भवन्ति । तद्यथा-पुरओ पक्खासन्ने गन्ता चेढणनिसीयणायमणे १० । आलोयण ११ पडिसुणणे १२, ॥ ५४॥
हपुवालवणे य १२ आलोए १४ । १। तह उवदंस १५ निमन्तण १६ खद्धा १७ । इयणे य १८ अप्पडिसुणणे |य १९ । खद्धत्ति य २० तत्थगए २१ किं २२ तुम २३ तज्जाय २४ नो सुमणे २५ । २। नो सरसि २६ कहं छित्ता । २७ परिसं भेत्ता २८ अणुठियाए कहे २९ । संथारपायघट्टण ३० चिट्ठ ३१ च ३२ समासणे यावि ३३ । ३ । एतस्य गाथात्रयस्य व्याख्या । पुरओत्ति सेहे रायणियस्स पुरओ गन्ता भवइ आसायणा सेहस्स । यतो मागर्मोपदर्शनादिकं तथाविधकारणं विना रानिकस्य पुरतो गन्तुं न वर्त्तते, अविनयदोषप्रसङ्गादिति । सेहे रायणियस्स (स)पक्खं गन्ता है भवइ आसायणा सेहस्स । अविनयदोषप्रसङ्गादेव २ आसन्नेत्ति । सेहे रायणियस्स आसन्नं गन्ता भवइ आसायणा सेहस्स । कासितक्षुतादिषु श्लेष्माद्यवयवलगनादिना अविनयसंभवादिति । एवमन्यत्रापि दोषा वाच्याः ३ एवं स्थानेनापि तिस्र आशातनाः । सेहे रायणियस्स पुरओ चिठित्ता भवइ आसायणा सेहस्स ४ सेहे रायणियस्स सपक्खं है चिहित्ता भवइ आसायणा सेहस्स ५ सेहे रायणियस्स आसन्नं चिहित्ता भवइ आसायणा सेहस्स ६ एवं निषी-15 दनेनापि तिस्रः। सेहे रायणियरस पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७ सेहे रायणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८ सेहे रायणियस्स आसन्नं निसीइत्ता भवइ आसायणा सेहस्स ९ आयमणत्ति । सेहे रायणिएण सद्धिं बहिं वा वियारभूमि निक्खन्ते समाणे तत्थ सेहे पुवतरागं आयमइ पच्छा रायणिए आसायणा सेहस्स
॥५४ ॥
Jain Education in
For Private & Personel Use Only
R
jainelibrary.org