SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १० आलोयणत्ति सेहे रायणिएण सद्धिं बहिया वियारभूमि निक्खन्ते समाणे तत्थ सेहे पुवतरागं गमणागमणमालोएइ पच्छा रायणिए, आसायणा सेहस्स ११ अपडिसुणणेत्ति सेहे रायणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो के सुत्ते के जागरे, तत्थ सेहे जागरमाणे रायणियस्स अप्पडिसुणेत्ता भवइ आसायणा सेहस्स १२ पुवालवणेत्ति केइ रायणियस्स पुषसंलत्तए सिया तं सेहे पुवामेव आलवइ पच्छा रायणिए आसायणा सेहस्स १३ आलोए यत्ति सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता तं पुवामेव सेहतरागस्स आलोएइ पच्छा रायणियस्स आसायणा सेहस्स १४ उवदंसत्ति सेहे असणं ४ पडिग्गाहित्ता तं पुवामेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५ निमन्तणत्ति सेहे असणं वा ४ पडिगाहित्ता तं पुवामेव सेहतरागं उवनिमन्तेइ पच्छा रायणियं आसायणा सेहस्स १६ खद्धत्ति सेहे रायणिएण सद्धिं असणं वा ४ पडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स २ इच्छइ तस्स २ प्रचुर २ दलयइ २ आसायणा सेहस्स १७ आइयणेत्ति सेहे असणं वा ४ पडिगाहित्ता रायणिएण सद्धिं भुञ्जमाणे तत्थ सेहे खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ मणामं २ निद्धं २ लुक्खं २ आहारेत्ता भवइ आसायणा सेहस्स । इह च खद्धं २ ति डुबड्डे लंबणे, डागं २ ति पत्रशाकः वृन्ताकचिर्भटिकादि कारणापेक्षमिदं, ऊसढं २ ति वर्णगन्धरसस्पर्शोपपेतं, रसियन्ति २ रसालं रसियं दाडिमानादि इदमपि कारणापेक्षमेव, मणुन्नं मणुन्नं ति मनस इष्टं मनोज्ञं स्वभावतो मनोनुकूलमित्यर्थः, मणामन्ति मनसा अम्यते सुन्दरमिति ज्ञायते इति मनोमं कुतोऽपि कारणवशान्मनसः प्रियमित्यर्थः, निद्धं २ ति स्नेहावगाढं, लुक्खं २ इति स्नेहवर्जितम् स्निग्धभग्न For Private & Personel Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy