________________
पाक्षिकसू०
॥ २२ ॥
Jain Education
पञ्चिदिओवसट्टेणं पडुपन्नभारयाए सायासोक्खमणुपालयन्तेण इहं वा भवे अन्नेसु वा भवग्गहणेसु अदिन्नादाणं गहियं वा गाहावियं वा घेप्पंतं वा परेहिं समणुन्नायं तं निन्दामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि सवं अदिन्नादाणं जावज्जीवाए अणिस्सिओहं नेव सयं अदिन्नं गिण्हेज्जा नेवन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिन्हं - तेवि अन्ने न समणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहयपञ्चक्खायपावकम्मे दिया वाराओ वा एओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु अदिन्नादाणस्स वेरमणे हिए सुहे | खमे निस्सेसिए आणुगामिए सवेसिं पाणाणं सर्व्वसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुक्ख|णयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुदवणयाए महत्थे | महागुणे महाणुभावे महापुरिसाणुचिपणे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकद्दु उवसंपज्जित्ताणं विहरामि ॥ तच्चे भन्ते महवए उवद्विओम सवाओ अदिन्नादाणाओ वेरमणं ॥
For Private & Personal Use Only
वृत्तिः
★ ॥ २२ ॥
jainelibrary.org