________________
SACARROCRACARSANCHAR
दानं दिवा वा रात्री वा संभवति । भावतोऽदत्तादानं रागेण वा मायालोभलक्षणेन द्वेषेण वा क्रोधमानस्वरूपेण । तत्र मायया धूर्तानां, लोभेन वाणिजकचौरादीनां, कोपेन नृपादीनां, मानेन साभिमानपुरुषाणामदत्तादानसंभवो भावनीयः ।। तथा लोभमन्तरेणादत्तादानासंभवात् मायादिष्वपि लोभसद्भावो वेदितव्य इति । द्रव्यादिचतुर्भङ्गी पुनरियं “दवओ नामेगे अदिनादाणे नोभावओ। भावओ नामेगे नो दवओ। एगे दबओविभावओवि। एगेनो दवओ नो भावओ । तत्थ अरत्तदुहस्स साहुणो कहिञ्चि अणणुन्नावेऊण तणाइ गिण्हओ दचओ अदिनादाणं नो भावओ । हरामित्ति अब्भुजयस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चरमभङ्गो पुण सुन्नोति ॥ जमए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरन्नसोवन्नियस्स उवसमपभवस्स नववंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निवियारस्स निवित्तिलक्खणस्स पञ्चमहत्वयजुत्तस्स असंनिहिसञ्चयस्स अविसंवाइयस्स संसारपारगामिस्स निवाणगमण-| पजवसाणफलस्स पुदि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए किड्डयाए तिगारवगरुययाए चउक्कसाओवगएणं
Jain Education in
For Private & Personal Use Only
(Gunjainelibrary.org