________________
CO
पाक्षिकसू०४/निति नकर तस्मिन् , अरण्य काननादि तस्मिन् । तथा अल्पं वा, बहु वा, अणु वा, स्थूलं वा, चित्तवद्वा, अचित्तवद्वे-18 वृत्तिः
त्यनेन तु द्रव्यपरिग्रहः । तत्राल्पं मूल्यत एरण्डकाष्ठादि, बहु मूल्यत एव वज्रादि, अणु प्रमाणतो वज्रादि, स्थूलं प्रमा॥२१॥
णत एव एरण्डकाष्ठादि, एतच्च चित्तवद्वा सचेतनं, अचित्तवद्वाऽचेतनं, किमित्याह-नैव स्वयमदत्तं गृह्णामि, अदत्तं
गृह्णतोऽप्यन्यान्न समनुजानामीत्यादि यावयत्सृजामीति पूर्ववद्रष्टव्यं । अत्र च ग्रामे वा नगरे वेत्यादिना क्षेत्रतः अल्पं दावा बहु वेत्यादिना द्रव्यतो अदत्तादानमुक्तमनेन च चतुर्विधमदत्तादानमुपलक्षितमित्यतस्तदभिधातुमाह
से अदिन्नादाणे चउबिहे पन्नत्ते तंजहा-दवओ खेत्तओ कालओ भावओ । दवओ णं अदिन्नादाणे गहणधारणिज्जेसु दवेसु, खित्तओ णं अदिन्नादाणे गामे वा नगरे वा अरन्ने वा, कालओ णं अदिन्नादाणे दिया वा राओ वा, भावओ णं अदिन्नादाणे रागेण वा दोसेण वा ॥
तत्प्रागुक्तमदत्तादानं स्तेयं चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतस्तत्र द्रव्यतोऽदत्तादानं स्यात्के वित्याह-ग्रहणधारणीयेषु द्रव्येषु तत्र गृह्यन्त इति ग्रहणान्युपादानार्हाणि धार्यन्त इति धारणीयानि ततश्च ग्रहणानि |च तानि धारणीयानि च ग्रहणधारणीयानि तेषु द्रव्येष्वनेन च धर्माधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह ग्रहणधार
P॥२१॥ |णानहत्वात्तेषामत एवासर्वद्रव्यविषयमिदमधिकृतव्रतं आहच “पढमम्मि सबजीवा बीए चरिमे य सबदबाई । सेसा 31 महत्वया खलु तदेकदेसेण दवाणं" । क्षेत्रतोऽदत्तादानं ग्रामे वा नगरे वाऽरण्ये वा अधिकरणभूते भवति । कालतोऽदत्ता
Jain Education
a
l
For Private & Personel Use Only
Wrjainelibrary.org