________________
महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए | मोक्खाए बोहिलाभाए संसारुत्तारुणाए तिकडे उवसंपजित्ताणं विहरामि । दोच्चे भन्ते महत्वए उव-| टिओमि सवाओ मुसावायाओ वेरमणं ॥ __एतत् सकलमपि सूत्रं मृषावादाभिलापेन प्राग्वत्समवसेयमिति नवरमिह दोषाः मृषाभाषिणां जिह्वाच्छेदाविश्वासPIमूकत्वादयो वाच्याः । इत्युक्तं द्वितीयं महाव्रतं ॥ सांप्रतं तृतीयमाह
अहावरे तच्चे भंते महत्वए अदिन्नादाणाओ वेरमणं सवं भन्ते अदिन्नादाणं पच्चक्खामि से गामे वा नगरे वा अरन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमन्तं वा अचित्तमन्तं वा नेव सयं अदिन्नं गिह्निज्जा नेवन्नेहिं अदिन्नं गिण्हावेजा अदिन्नं गिण्हंते वि अन्नेन समणुजाणामि जावज्जीवाए तिविहं । तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरहामि अप्पाणं वोसिरामि ॥ ___ अथापरस्मिस्तृतीये भदन्त महाव्रते अदत्तादानाद्विरमण सर्व भदन्त अदत्तादानं प्रत्याख्यामीति पूर्ववत् । सेत्ति तद्यथाग्रामे वा नगरे वा अरण्ये वेत्यनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बुद्ध्यादीन् गुणानिति ग्रामस्तस्मिन् , न विद्यते करोऽस्मि
Jain Education in
For Private & Personel Use Only
Mainelibrary.org