________________
एतच्च सर्व सूत्रमदत्तादानाभिलापेन प्राग्वदवसेयं नवरमदत्तहारिणां वधवन्धनदारिद्यन्यासहरणादयो दोषा भणनीया इत्युक्तं तृतीयं महाव्रतं ॥ अधुना चतुर्थमाह
अहावरे चउत्थे भन्ते महत्वए मेहुणाओ वेरमणं सवं भन्ते मेहुणं पञ्चक्खामि से दिवं वा माणुस ६ वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविज्जा नेवन्नेहिं मेहुणं सेवावेज्जा मेहुणं सेवन्तेवि अन्ने ।
न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करं-18 तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ ___ अथापरस्मिन् चतुर्थे चतुःसंख्ये भदन्त महाव्रते मैथुनाद्विरमणं जिनेनोक्तमतः सर्व भदन्त मैथुनं मिथुनकर्म प्रत्याख्यामि । सेत्ति तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वेत्यनेन द्रव्यपरिग्रहः । तत्र देवानामिदं देवं अप्सरोऽमरसंबन्धीति भावः । मनुष्याणामिदं मानुषं स्त्रीपुरुषसत्कमित्यर्थः। तिर्यग्योनौ भवं तैर्यग्योनं वडवाश्वादिप्रभवमित्यर्थः । नेव सयमित्यादि गतार्थ । अत्रच दैवं वेत्यादिना द्रव्यतो मैथुनमुक्तं, अनेन च चतुर्विधं मैथुनमुपलक्षितमित्यतस्तद्वक्तुकाम आह-12 से मेहुणे चउविहे पन्नत्ते तंजहा-दवओ खित्तओ कालओ भावओ। दवओणं मेहुणे रूवेसु वा रूव-13 सहगएसु वा । खित्तओ णं मेहुणे उडलोए वा अहोलोए वा तिरियलोए वा । कालओ गं मेहुणे | दिया वा राओ वा । भावओ णं मेहुणे रागेण वा दोसेण वा ॥
Jain Education in de
For Private & Personel Use Only
djainelibrary.org