________________
न्तराइसञ्चरणे सवपरिभूया वयणिजहाणं सबकाल पराहीणा य, अओहं अन्नजम्मे उग्गाइपुत्तो भवेजा, तहेव भवइ, नोह धम्म पडिवजइ दुल्लभबोहिए भवइ ४॥ निग्गन्थो निग्गन्थी वा चिन्तेइ, इमे माणुस्सगा कामभोगा मुत्तपुरीसवन्तपित्तसिंभसुक्काइआसवा, जे पुण इमे देवा अन्नं देवं देविं वा अत्ताणं वा देवदेवीरूवं विउवित्ता परियारन्ति, एयं साहु, तोहमवि तहाविहदेवो भवेज्जा, तहेव भवइ, तओ चुए पुमे जाए धम्ममाइखिजमाणं सुणेइ, न पुण सद्दहइ ५। निग्गन्थो। निग्गन्थी वा नियाणं करेइ, असुभा माणुस्साणं भोगा, जे पुण देवलोगेसु देव (वा) नो अन्नं देवं देविं वा परियारन्ति किं तु अत्ताणमेव देवदेवीरूवं विउवित्ता परियारन्ति एवं साहु तोहमवि तेसु भवामि तहेव भवइ तओ चुयस्स कोइ धम्ममाइक्खेजा सुणेज्जा नो सद्दहेजा नवरमारन्नियाइसमणो भवित्ता तहाविहविरइवजिओ परोवधायगसत्थोवएसपरायणो इत्थीकाममुच्छिओ मओ समाणो असुरेसु किब्बिसियत्ताए उववजेत्ता चुओ समाणो भुजो २ एलमूयत्ताए उववजइ दुलभबोहिए भवइ ।६। निग्गन्थो निग्गन्थी वा निबिन्नदिवमणुयकामभोगो नियाणं करेइ, जइ इमस्स धम्मस्स फलमत्थि तो जत्थ नो परियारणा तत्थाहं भवेजामि, तत्येव भवइ, तओ चुयस्स मणुएसु उववन्नस्स समणे धम्ममाइ
खेज्जा, तं सुणेइ, सद्दहइ, नो देसविरइंपि पडिवज्जइ, दंसणसावए अहिगयजीवाजीवे सुलभबोहिए भवइ ५। निग्गन्थो निग्गन्थी वा दिवमाणुस्सएसु भोगेसु निविन्नो धम्मस्सहिओ चिन्तेइ, इमे उग्गाइपुत्ता अणुवयगुणवयाइठिया साहवो पडिलाभेमाणा विहरन्ति, एयं साहु, एवं नियाणं करेत्ता देवेसु उववन्जिय उग्गादिपुत्तभावडिओ दुवालसविहं अगारधम्म पडिवज्जड नो अणगारधम्मन्ति । ८ । निग्गन्धो निग्गन्थी वा कामभोगनिविन्नो नियाणं करेइ, जइ मे तवनियमफल
SACSCREER
Jain Education in
For Private & Personal Use Only
N
ainelibrary.org
DI