________________
मत्या सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति । तथा कषायांश्चेति तेन चतुर्विधप्रकारेण कषायांश्च परिवर्जयन्निति । तत्र कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कलुषयन्ति वा जीवमिति निरुक्तविधिना कषायाः । उक्तंच-" सुहदुक्खबहुसईयं कम्मक्खेत्तं कसंति ते जम्हा। कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति" अथवा कषति हिनस्ति देहिन इति कषः कर्म भवो वा तस्याया लाभहेतुत्वात्कषं वा आययन्ति गमयन्ति देहिन इति कषायाः। उक्तंच “कम्मं कसं भवो वा कसमाओसिं जओ कसाया उ । कसमाययन्ति व जओ गमयन्ति कसं कसा| यत्ति” ते चेमे क्रोधो मानो माया लोभश्च, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसंपाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकमैव वेति एवमन्यत्रापि । नवरं जात्यादिगुणवानहमेवेत्येवं मननमवगमनं मन्यते वाऽनेनेति मानः । तथा मानं हिंसनं वञ्चनमित्यर्थः, मीयते वा अनयेति माया। तथा लोभनमभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । एते चैहिकामुष्मिकमहानर्थशतहेतवो यदाह-" क्रोधात्प्रीतिविनाशं मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् । १। क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता । २ । श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् । ३ । मायाशीलः पुरुषो यद्यपि न करोति कश्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः। ४ । सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखं गतः क्षणमपि दुःखान्तरमुपेयादित्यादि" परिवजन्तो इत्यादिपूर्ववत् ॥ तथा
चत्तारि य सुहसेज्जा चउविहं संवरं समाहिं च । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥९॥
-पं. Jain Educat
Aka
For Private & Personel Use Only
Kinjainelibrary.org