________________
गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः। २। स्नानाङ्गरागवर्तिक
वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति । ३ । मिष्टान्नपानमांसौदनादिमधुररसविषयहै गृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति । ४ । शयनासनसंबाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकु
लितमतिर्गजेन्द्र इव बध्यते मूढः।५।" इत्यतस्तान् कामगुणान् परिवर्जयन्निति योगः। तथा पञ्चैव प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहभेदात्पञ्चसङ्ख्या एव, चः समुच्चये, के इत्याह-आस्त्रौत्यादत्ते कर्म यैस्ते आस्नवा आस्रवा इत्यर्थस्तान्, किंविधानित्याह-महान्तश्च ते दोषाश्च महादोषा दारुणदुःखहेतुत्वात्प्रकृष्टदूषणानि तान् शेषं पूर्ववदिति । तथा- पश्चिन्दियसंवरणं तहेव पञ्चविहमेव सज्झायं। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ ११॥ | तत्रेन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिति इंद्रियं श्रोत्रादि,तच्च द्विविधं द्रव्येन्द्रियं भावेन्द्रियं च, तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगी भावेन्द्रियं, तत्र निवृत्तिराकारः, सा च बाह्याभ्यन्तरा च, तत्र बाह्याऽनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य छेद्यच्छेदने खङ्गस्येव धारा यस्मिन्नुपहते निवृत्तिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति ।
ततश्च पञ्च च तानीन्द्रियाणि तेषां संवरणं इष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवर्त्तमानानां निग्रहणं पञ्चेन्द्रियसंवरणं तदुप-15 8 संपन्नः, तहेवत्ति तथैव तेनैव प्रकारेण पञ्चविधमेव वाचनाप्रच्छनापरिवर्तनानुप्रेक्षाधर्मकथाभेदात्पश्चप्रकारमपि, तत्र वक्ति
ROSMARRESIAS
व्याणि तेषां सवित, लब्धीन्द्रिय संविषयग्रहणे सामध्य । धान्यमसूराकार, सा च बाह्या
Jain Education in
For Private Personel Use Only
S
ainelibrary.org