SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १- पाक्षिकस० ॥३९॥ शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य मा भूद्विस्मरणमिति परिवर्तना सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा | विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति । एवं पञ्चविधं किमित्याह-सज्झायन्ति शोभनमा मर्यादयाऽध्य-3 यनं श्रुतस्याधिकमनुसरणं स्वाध्यायस्तमुपसंपन्न इत्यादि पूर्ववदिति । तथा छज्जीवनिकायवहं छप्पि य भासाउ अप्पसत्थाउ । परिवद्यन्तो गुत्तो रक्खामि महत्वए पश्च ॥ १२॥ __षड्जीवनिकायानां पृथ्वीकाया'कायतेजाकायवायुकायवनस्पतिकायत्रसकायलक्षणषड्डिधप्राणिगणानां वधो विनाशःषइजीवनिकायवधस्तं,तथा षडपि च अलीकादिभेदात् षट् सङ्ख्याः अपिच, का इत्याह-भाष्यन्ते प्रोच्यन्ते इति भाषा वचनानीत्यर्थस्ताः किंविशिष्टा इत्याह-अप्रशस्ता गुरुकर्मबन्धहेतुत्वादसुन्दराः उक्तं च-"नो कप्पइ निग्गंथयाण वा निग्गंथीण वा इमाई छ अवयणाई भासित्तए तंजहा-अलियवयणे हीलियवयणे खिसियवयणे फरुसवयणे गारत्थियवयणे विओसवियाहिगरणउदीरणवयणेत्ति" न कल्पते न युज्यते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि षट् अवयणाइंति नञः 1 कुत्सार्थत्वात्कुत्सितानि वचनानि भासितएत्ति भाषितुं, अलीकवचनं प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलायामीत्यादि भाषणं,हीलितवचनं सासूयं गणिन् वाचक ज्येष्ठार्येत्यादिजल्पनं, खिंसितवचनं जन्मकर्माद्युद्धाटनं, परुषवचनं दुष्ट शैक्षेत्या| दिप्रलपनं, अगारन्ति अगारं गेहं तद्वृत्तयः अगारस्थिता गृहिणस्तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि SONSCRECRU ॥३९॥ CAR Jain Education in For Private & Personel Use Only XMainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy