________________
पाक्षिकसूर णगं च नायब । गण्डुवहाणालिङ्गिणि मसूरए चेव पोत्तमए ॥ ६॥ पल्हविकोयविपावारनवयए तह य दादिगालीय।
वृत्तिः दप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥७॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ। पडओ दढगालि धोयपोत्ती ॥३८॥
सेस पसिद्धा भवे भेया ॥८॥" अत्र वृद्धसंप्रदायः-हत्थुत्थरणं खरडं १ कोयवओ चूरडिगा (बूरठिगा) २ पावारो सलोमपडओ ३ नवओ जीणं ४ दढगाली धोयपोत्ती सदसवत्थन्ति भणियं होइ ५ "तणपणगं पुण भणियं जिणेहि कम्महगंठिमहणेहिं । साली वीही कोद्दव रालगरन्नेतणाइं च ॥९॥ अयएलगाविमहिसीमिगाणमजिणं च पञ्चमं होइन तलिगाखल्लगवच्चे कोसगकत्ती य बीयं तु ॥ १०॥ अपवादतस्तु पुस्तकपञ्चकादिग्रहणेऽपि संयम एव यदाह " दुप्पडिलेहियस अद्धाणाई विचित्त गेहन्ति । घिप्पइ पोत्थगपणगं कालियनिजुत्तिकोसठेत्यादि" । तथा समाधिं चेति समाधानं समाधिः प्रशस्तभावाविरोधलक्षणः, स च दर्शनज्ञानतपश्चारित्रविषयभेदाच्चतुर्विधः, दर्शनादीनां समस्तानां वा
अविरोध इतिकृत्वा तमुपसंपन्न इत्यादि पूर्ववदिति । तथाहा पश्चेव य कामगुणे पञ्चेव य अण्हवे महादोसे । परिवज्जन्तो गुत्तो रकूखामि महत्वए पश्च॥१०॥
पञ्चैव मनोज्ञशब्दरूपरसगन्धस्पर्शभेदात्पञ्चसङ्ख्या एव, चशब्दोऽर्थान्तराभिधानसमुच्चयार्थः, के इत्याह काम्यन्ते रागातुरैःप्राणिभिरभिकाझ्यन्त इति कामा अभिलषणीयपदार्थास्त एवात्मसंयमनैकहेतुत्वाद्गुणाः सूत्रतन्तवः आत्मगुणो-18|॥ ३८ ॥ पघातकारणत्वाद्वा गुणाः कामगुणाः,अथवा कामस्य मदनस्याभिलाषमात्रस्य वा संपादका गुणाःधर्माः पुद्गलानां कामगुणाः, ते चानर्थहेतवो यदुक्तं-"कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः। श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ।।
in Education
For Private & Personel Use Only
X
w.jainelibrary.org