SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 8इव हृष्टाः, अरोगा ज्वरादिवर्जिताः, बलिकाः प्राणवन्तः, कल्पशरीराः पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एक तराणि, उदाराणि आशंसादोषरहिततयोदारचित्तयुक्तानि, कल्याणानि मङ्गलस्वरूपत्वात् ,विपुलानि बहुदिनत्वात्, प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् ,महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ,ऋद्धिविशेषकारणत्वात् (द्वा) कर्मक्षयकारणानि मोक्षसाधनत्वात् , तपःकर्माणि तपःक्रियाः, प्रतिपद्यन्ते आश्रयन्ति, किमङ्ग पुणत्ति किं प्रश्ने अङ्गेत्याम-| त्रणेऽलङ्कार, सा पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवाभ्युपगमिकी उपक्रम्यतेऽनेना युरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी तां वेदनां, सहामि तदुत्पत्तावविमुखतया,क्षमे विकोपतया, तिति-1 Sक्षामि अदीनतया, अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः । मन्ये निपातो वितर्कार्थः, क्रियते भवतीत्यर्थः । तथा चतुर्विधं चतुःप्रकार, कमित्याह-संवरं संयम, सचायं “मणसंजमे वइसंजमे कायसंजमे उवगरणसंजमे” तत्र मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेनोदीरणानि संयमाः ३ उपकरणसंयमो महामूल्यवस्त्रहिरण्यादिपरिहारः, वस्त्रपुस्तकतृणचर्मपञ्चकपरिहारो वा, तत्र “गण्डी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीए । एयं पुत्थयपणयं वक्खाणमिणं भवे तस्स ॥१॥ वाहल्लपुहुत्तेहिं गण्डीपुत्थो उ तुलगो दीहो । कच्छवि अन्ते तणुओ मज्झे-18 पिहलो मुणेयबो ॥२। चउरङ्गलदीहो वा वट्टागिई मुठिपोत्थगो अहवा। चउरङ्गलदीहो च्चिय चउरंसो होइ विन्नेओ ॥३॥ संपुडगो दुगमाई फलगा वोच्छन्छिवाडिमेत्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेन्ति ॥ ४ ॥ दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणन्तीह ॥ ५॥ अप्पडिलेहियदूसे तूली उवहा-| CREASCAMSANCHAR Jain Education Konal For Private & Personel Use Only OMrjainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy