________________
पाक्षिक
॥ ४ ॥
Jain Education
न तद्भावनाः परिगण्यन्तेऽतिक्रमास्तु सूर्यशङ्किततातिमात्राहारादिना । तदनु प्रतिक्रमणप्रवृत्तखरूपं दर्शनज्ञानचारित्राणामविराधकः श्रमणधर्म| स्थित आलयविहारसमितिगुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महात्रतपञ्चकरक्षणप्रतिज्ञां समाचख्युः, आख्यँश्च सावद्येतरयोगादीनाशातनापर्यन्ताने कादस्त्रियस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महाव्रतोच्चारणं सविशेषार्हन्महावीर नमस्कारादर्वाकू तदुपकारस्मरणमिव प्रकटयामासुः स्थैर्यादीननुपमान्महात्रतगुणान् । निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीर्षुभिरङ्गानङ्गत्वेन प्रतितीर्थं नियतानियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्यावश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुप्यध्येयम् कालिकमितरत्तूत्कालिकमिति सप्रभेदस्यैव तस्याख्यानाय क्रमश आवश्यकाध्ययनानि उत्कालिकानि कालिकानि अङ्गप्रविष्टानि चाख्युः ख्यातमहिमानो । यथागहनन्यायेनाख्यातं च तत्रार्हद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां | वाचनादीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपत्त्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाराधकेभ्यश्च निरूप्य | नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्प्य, कीर्त्तिताऽविकलकीर्त्तिः श्रुतदेवता श्रुताधिष्ठात्री । आवश्यकादीनां विषयाद्युपदर्शनं तु नादृतम् | विस्तारभियाऽप्रस्तुतादेश्चाभ्यं वा स्वयं धीमद्भिः । शेषं विध्यादि क्षामणादि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः परमवश्यमेतावता|धिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् । विवरणं त्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्यश्रीमद्यशोदेवपादैर्द्वन्धंश्रीमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्रपौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्रीमच्चन्द्रकुलीन श्रीवीरमिश्रगणिभुजिष्य शिष्य श्रीचन्द्रसूरिपादपद्ममधुपाभैः, श्रीमत्प्रणीतो नान्यः कोप्युपलब्धो ग्रन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कार मित्याशास्महे, उपास्महे च
For Private & Personal Use Only
पक्रमः
॥ ४ ॥
jainelibrary.org