SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तत्पादान ये यथायथमवगम्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम् , व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्व मुद्रितपूर्वेष्विति न तत्रायासः ॥ ___ मुद्रणे चास्याभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैक्रमवर्षीयषोडशशतीयं शुद्धतमं द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पकलुम्पकानुगत४ढुण्ढककुमार्गश्रीमदानन्दविजयपादानां शिष्यवर्ज्ञानकोशविस्तारप्रयतैः श्रीमत्कान्तिविजय मुनिभिः प्रहितं शुद्धतममेव, कृतेऽप्यत्र | शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा कृपापरैः सत्कृपामभिलाषुकेषु श्रमणसङ्घपादपद्मचञ्चरीकेष्वस्माखिति प्रार्थयामहे सन्मार्गसज्जसज्जनजनतासमीपगाः । सूरते सुरपस्पर्धिराज्ञि धार्मिकराजिते । लेखः प्रास्तावि सद्धर्माडानन्दैलेखसुखाकरैः ॥१॥ समुद्र-स-नन्दान ( १९६७ ) मिते विक्रमहायने । ज्येष्ठामूले रवौ तिथ्यामेकादश्यांमुदीरितः ॥ २ ॥ युग्मम् JainEducationa l For Private Personal Use Only anelorery.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy