________________
ACCORRECORDCROCOCCALCOM
यदाह “विदारयति यत्कम्में तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः” इतरवीरापेक्षया महांहै चासौ वीरश्चेति महावीरस्तस्यामन्त्रणं हे महावीर! पुनरपि किंविशिष्ट ? वर्द्धमान स्वकुलसमृद्धिहेतुतया पितृभ्यां कृतवर्द्ध
मानाभिधान! कुतस्ते नमस्कारोऽस्त्वित्याह-सामिस्सत्ति विभक्तिव्यत्ययादिति कृत्वेति प्रत्येकमभिसंबन्धाच्च स्वामीतिकृत्वा प्रभुरितिहेतोः, तथा नमो नमस्कारोऽस्तु ते इति कुत इत्याह-अरहओत्ति उक्तहेतुभ्यां अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहतीत्यर्हन् स इतिकृत्वा, नमोऽस्तु ते कुत इत्याह-भगवतोत्ति भगवानितिकृत्वा भगवानितिहेतोः
तत्र भगः समग्रैश्वर्यादिलक्षणः । उक्तं च "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां भगदाइतीगना" स विद्यते यस्येति भगवानिति । अथवा महइ महत्ति रूढिवशादतिमहान् स चासौ वीरश्चातिमहावीरः सचासी
वर्द्धमानश्चातिमहावीरवर्द्धमानः सचासौ स्वामी तस्मै, तथा नमोऽस्तु ते अर्हते, तथा नमोऽस्तु ते भगवते इतिकृत्वा इति हेतोः यतस्त्वमुक्तविशेषणोऽतस्ते नमोऽस्त्वितिभावः। अथवा कथं नमोऽस्त्वित्याह-तिकट्ठत्ति त्रिकृत्त्वः त्रीन् वारा| निति, प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टमिति ॥ यथा महाव्रतोच्चारणं कर्मक्षयाय तथा श्रुतोत्कीतनमपि कर्मबिलयायेति महाव्रतोत्कीर्तनं निगमयन् श्रुतोत्कीर्तनं कर्तुकाम इदमाह
एसा खलु महत्वयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं॥ | एषानन्तरोक्ता, खलुक्यालङ्कारमात्रे, महाव्रतोच्चारणा महाव्रतसंशब्दना, कृतोक्तन्यायेन विहिता, साम्प्रतं इच्छामोहै ऽभिलषामः, श्रुतकीर्तनां आगमग्रन्थाभिधानसंशब्दनां, कर्तु विधातुमिति । तत्पुनः श्रुतं समासतो द्विविधं प्रज्ञप्तं
Jan Education
a
l
For Private Personal use only