SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ LOCALCCCCESSAMACROSORRC हत्थो लंबइ । मिगावईए मा खजिहित्ति सो हत्थो संथारगं चडाविओ । सा विबुद्धा भणइ-किमेयं ति अजवि तुम अच्छसित्ति मिच्छामिदुक्कडं निदापमाएणं न उठविया सि मिगावई भणई-एस सप्पो मा भे खाहिइत्ति अओ हत्थो चडाविओ । भणइ-कहिं सो, सा दाएइ, अजचन्दणा अपेच्छमाणी भणइ-अजे किं ते अइसओ, सा भणइ, आम तो | किं छाउमथिओ केवलिओत्ति । सा भणइ केवलिओत्ति । पच्छा अजचन्दणा मियावईए पाएसु पडिउं भगइ मिच्छा-| मिदुक्कडं केवली आसाइओ त्ति।" इदं भावप्रतिक्रमणं । किञ्च 'जइ य पडिक्कमियवं, अवस्स काऊण पावयं कम्मं । हतं चेव न कायवं, तो होइ पए पडिक्कन्तो ॥१॥' तथा 'निन्दामि गरिहामी'ति । अत्रात्मसाक्षिकी निन्दा, परसा-15 |क्षिकी गो, जुगुप्सोच्यते । निन्दापि द्रव्यतो भावतश्च संभवति । तत्र द्रव्यनिन्दा चित्रकरदारिकाया इव-“सा किर चित्तगरदारिया ओवरियं पविसिऊणं कवाडाणि पिहिऊण चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं निन्दियाइया जहा 'तुम चित्तगरदारिया, एयाणि ते पिइसन्तियाणि चेलाणि आभरणगाणि य, इमा पुण पटुंसुयरयणमाइया रायसिरी, अन्नाओ य उन्नयकुलपसूयाओ रायवरधूयाओ मोत्तुं राया तुमं अणुयत्तइ ता मा गवं करेसित्ति' एसा दबनिन्दा । भावनिन्दा साहुणा अप्पा निन्दियवो 'जीव तए हिण्डतेण नारयतिरियगईसु कहवि माणुसत्ते सम्मत्तनाणचरित्ताणि लद्धाणि जेसिं पसाएण सबलोए माणणिजो पूयणिजो य ता मा गवं काहिसि जहाहं बहुस्सुओ उत्तमचरित्तो वत्ति । तथा हा दुछु कयं हा दुछु कारियं अणुमयंपि हा दुहु । अन्तो अन्तो डज्झइ, सिरो |व दुमो वणदवेणं ति ॥१॥" गोपि द्रव्यतो भावतश्च भवति । तत्र द्रव्यगर्हायां मरुकोदाहरणं " आणन्दपुरे नयरे in Educhland For Private & Personal Use Only RMjainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy