________________
पाक्षिकसू० कुडीए साहुणो ठिया । तत्थेगो चिलगो चवलत्तणेण तस्स कुंभगारस्स कोलालाणि अङ्गलियधणुह (ग) एणं पाहाणेहिं
। वृत्तिः
. विधेइ । कुंभकारेण पडिजग्गिओ दिहो भणिओ खुड्डगा कीस मे कोलाणा(ला)णि काणेसि, खुड्डुओ भणइ मिच्छामि॥१०॥
दुक्कडं न पुणो विधिस्सं मणागं पमायं गओमित्ति, एवं सो पुणोवि केलीकिलत्तणेण विंधेऊण चोइओ मिच्छा. तमिदुक्कडं देइ । पच्छा कुंभकारेण सढोत्ति नाऊण तस्स खुड्डगस्स कन्नामोडओ दिन्नो। सो भणइ दुक्खविओऽहंद
कुंभकारो भणइ मिच्छामिदुक्कडं । एवं सो पुणो पुणो कन्नामोडयं दाऊण मिच्छामिदुक्कडं करेइ। पच्छा चेल्लओ भणइ। अहो सुन्दरं मिच्छामिदुक्कडन्ति, कुंभकारो भणइ, तुभवि एरिसं चेव मिच्छामिदुक्कडन्ति । पच्छा डिओ विधेयवस्स । किश्च । जं दुक्कडन्ति मिच्छा तं चेव निसेवई पुणो पावं । पच्चक्खमुसावाई मायानियडीपसङ्गो य ॥१॥ इदं द्रव्यप्रतिक्रमणं । भावप्रतिक्रमणे तु मृगावत्युदाहरणं-"भगवं वद्धमाणसामी कोसंबीए समोसरिओ, तत्थ चन्दसूरा भगवओ वन्दगा सविमाणा ओइन्ना, तत्थ मिगावई अज्जा उदयणमाया (उ) दिवसोत्ति काउं चिरं ठिया । सेसाओ साहुणीओ तित्थगरं वन्दिऊण पडिगयाओ, चन्दसूरावि सहाणं पत्ता । ताहे सिग्घमेव वियालीहूयं मिगावई वि संभन्ता, गया सोवस्सयं, साहुणीओ वि कथावस्सयाओ अच्छन्ति । तओ मिगावई आलोएउं पवत्ता । अजचन्दणाए भन्नइ-कीस
अजे चिरं ठियासि ! जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एगागिणीए एचिरं अच्छिउंति, सा सम्भावेण मिच्छामिदुक्कडं ॥१०॥ भिणमाणी अजचन्दणाए पाएसु निवडिया । अजचन्दणाए वेति(वि)ताए वेलाए संथारगगयाए निद्दा आगया, मिगावईए
|वि तिवसंवेगमावन्नाए पायवडियाए चेव केवलनाणं समुप्पन्नं । सप्पो य तेणं मग्गेणं समागओ अजचन्दणाए संथारगाओ
Jain Education
a l
For Private & Personel Use Only
ainelibrary.org