________________
पाक्षिकसू०
वृत्तिः
|एगो मरुओ सो सुलाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए सुलाए समं संवासं गओमित्ति ।" भावग
गयां तु साधुरुदाहरणं । “गन्तूण गुरुसगासे काऊण य अञ्जलिं विणयमूलं । जह अप्पणो तह परे जाणवणा एस गरिहत्ति ॥१॥" किं जुगुप्से इत्याह-आत्मानमतीतप्राणातिपातक्रियाकारिणमश्लाघ्यम् , तथा व्युत्सृजामीति विविध विशेषेण वा भृशं त्यजामि अतीतप्राणातिपातमिति गम्यते । आह-यद्येवमतीतप्राणातिपातप्रतिक्रमणमात्रमस्य सूत्रस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं सर्व भन्ते पाणाइवायं पच्चक्खामि इत्यादिना तदुभयसिद्धेरिति । अपरस्त्वाह-ननु सर्व भदन्त प्राणातिपातं प्रत्याख्यामीत्युक्ते प्राणातिपातनिवृत्तिरभिधीयते, तदनन्तरं च व्युत्सजामीतिशब्दप्रयोगे वैपरीत्यमापद्यते । तन्न । यस्मान्मांसादिविरमणक्रियानन्तरं व्युत्सृजामीतिप्रयुक्ते तद्विपक्ष-12 | त्यागो मांसभक्षणनिवृत्तिरभिधीयते एवं प्राणातिपातविरत्यनन्तरमपि प्रयुक्ते व्युत्सृजामिशब्दे तद्विपक्षत्यागोऽवगम्यत इति न कश्चिद्दोष इति । व्युत्सर्गोऽपि द्रव्यभावभेदाद्विधा तत्रोदाहरणं प्रसन्नचन्द्रो यथा-"खितिपइठिए नयरे |पसन्नचन्दो राया, तत्थ य भगवं महावीरो समोसढो, तओ राया धम्मं सोऊण सञ्जायसंवेगो पपइओ गीयत्थो जाओ । अन्नया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं भावेइ । तेणं कालेणं तेणं समएणं रायगिहे मसागे पडिम पडिवन्नो, तत्थ भगवं महावीरो समोसढो, विरइयं देवेहिं समोसरणं, लोगो य वन्दगो नीइ, दुवे य वाणियगा सुमुहदुम्मुहनामाणो खिइपइछियनगराओ तत्थेव आगया, पसन्नचन्दं पडिमडियं पासिऊण सुमुहेण भणियंएसो सो अम्हाणं सामी जो तहाविहं रायलच्छि परिचइय तवसिरिं पडिवन्नो, अहो से धन्नया अहो से कयपुन्नयत्ति,
JainEducation
For Private Personal Use Only
jainelibrary.org