SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ HOROSCORRUAROCCORDER त्याख्यानरूपापि सा नान्यभवीया स्यात् , न च सात्र परिगणनीयावश्यकप्रकरणे, आराधनावसरे तु जमिहभवियमन्नभवियमित्यादि यत्रोच्यते । प्रवचनवेदिभिस्तत्सामान्यालोचनादिरूपतया विरताविरतप्रभृतिसाधारण्येनैव च, प्रतिक्रान्तं च इहं वा भवे अन्नेसु वेत्यनेन तदिति नार्थवत्ताधिक्यस्यावश्यकयोः, यद्वा संलेखनाराधनारूपं तदिति नावश्यकता तस्य, प्रतिनियतकालानुष्ठेयत्वाभावात् विधानाभावात् अविधानेपि प्रायश्चित्तासेवनानेहोऽभावाच्च । तथास्य कल्पत्वे तु स्युरेवैते दैवसिकादिवदिति कृतम् प्रसक्तानुप्रसक्तेन, अवश्यं च पञ्चधाप्येतदनुष्ठेयमाद्यान्तिमयतिपतिसमाराधनतत्परयतिभिः दुण्हं पण पडिक्कमणेति प्रवचनवचनात् , नतु मध्यमत्रिजगत्पतिमार्गानुसारिवत्तवयमवे, वक्रजडानामैदयुगीनाना मेषामेवंविधकर्तव्यत्वस्यैव समादेशादुपकारकत्वात् अप्रमादवर्धकत्वाच्च, किञ्च प्रत्यहं दैवसिकरात्रिके विधेये अधुनातनैर्मुनिवरिष्ठैः, प्रतिपक्षं प्रतिचतुर्मासं प्रतिसंवत्सरं च तत्काल एव तत्तत् विधेयं नतु द्वाविंशतिजिनपतिमार्गानुगानगारस्तोमवत्तं दुण्ह सय दुकालमित्यादिवचनात् कारण जात एव प्रतिक्रमणद्वयं चेति, श्रावकास्तु वीतरागवानुसारिणोऽपि सर्वविरतानुसारिण इति न तेषां पार्थक्येन प्रतिक्रमणादिव्यवस्थेति तत्त्वं । प्रतिक्रमणेषु च सत्खपि कालादिभदेने पञ्चविधेषु विहायोत्सर्गादिसामान्यभेदं न कोपि तथाविधो विशेषोऽतिरिच्य देवसिकपाक्षिके, तत्र दैवसिकप्रतिक्रमणे श्रमणसरकं प्रतिक्रमणं सव्याख्याकमाविष्कृतपूर्वमेवैतत्कोशाध्यक्षादिभिः, पाक्षिकावश्यके चावश्यकमनगाराणामेतन्मुख्यतयेत्युपक्रान्तं मुद्रितुं तैरेव । परनन्थरत्नेऽत्रोपक्रान्ते विचारणीयमेतद्विचारचणानाम् यदुत-कस्कोऽस्य विधाता, |कश्चास्य रचनाधारभूतः कालः, कस्मै वा निर्मितं, के वाधिकाराः, कस्कोऽत्र विवरिता कदा कतमस्य भूमण्डलस्य मण्डन इत्यादि प्रश्न| वृन्दम् , तत्र प्रथमं ताब द्विदितप्रवचनरहस्यानां विदितचरमेतद्यदुत पाक्षिक प्रतिक्रमणं श्रीमज्जिनपादैः प्रणीतं जिनाज्ञानुसारिसाधुसन्ततिहिताय सप्रतिक्रमणधर्मप्रतिपादनादिना तथाच तदात्वमेवैतस्य, न चास्य श्रूयते परावदि, भाषापि च सूत्रानुसारिण्येवात्र, 040***GARAGUAY Jain Education For Private & Personel Use Only Anjainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy