________________
पाक्षिक
पक्रमः
॥३॥
दादशवकालिकादिश्रुतानां यदुत्कीर्तनमत्र तत्समग्रश्रुतस्थविरकृतिस्मरणीयताज्ञापनाय लेखनकाले स्थापितमिति न कोऽप्यनाश्वासस्तीर्था
नुसारिणां, न चर्ते सूरिक्रमविश्रम्भमन्तरा च श्रुतस्थविरप्रत्ययं साक्षाद्वीरविभुव्याख्यातमपि प्रमाणयितुं पार्यते केनापि, तथा चेतरागमग्रन्थादावपि पश्चात्कालभाविवृत्तान्ताद्यवेक्ष्यत इति न कोप्यनाश्वासः पूर्वोक्तादेव हेतोः पूर्वोक्तानां, एवं च विधातारोऽस्य श्रीमद्गणभृत्पादाः सङ्कलितं च लेखनकाल एवंविधतया सूरिसमूहैरेवमेवच यतिप्रतिक्रमणादावप्यवसेयं, तथा च किमिदमेतादृशमभूत्तदेति | संशयानास्तीर्थबाह्या निरस्ता श्रद्धानशून्याः, विधानानेहाऽपि निर्णीतप्राय एवानेन गणभृतां विधातृत्वेन, किमन्यद्वा स्यात्तेषां प्रतिक्रमणं,
आवश्यकं च तेषामपि पूज्यतमानामावश्यकानुष्ठानमिति सत्तैवास्य तदानी, तीर्थप्रवृत्तिकालश्चास्य रचनाधारभूतस्तदैव च विधेयमेतदिवसावसान इति कृत्वा श्रमणसूत्रं तत्सहचरं चैतदपि विरचितमिति निर्णीयते, अनभ्युपगमस्तु कैश्चिजिनवरेन्द्रादीनां तदुदितानां यावसिद्धान्तानामपि च क्रियते इति न सोऽनाश्वासनिदानमवितथश्रद्धावतां, तथा खान्यात्मशुद्धिरेवार्थोऽस्य निर्माणे हेतुरनन्तरः, परम्परया * |तु समेषामेव तीर्थकराध्वानुसारिणामपवर्गावाप्तिरस्त्येवेति । अवधारणीयं चेदमथ धीधनैरत्र यदुत यद्यत्वीक्रियते तत्र तत्र भवेदेवाति|चारजातं कर्मोदयादिना, खीकृते च सावद्यत्यागानवद्यासेवने यावज्जीवं वाचंयमैस्तत्र सावद्यत्याग एव चोपस्थापनावेलायां पञ्च महाव्रतान्यारोप्य शिक्षके दृढीक्रियते इति रात्रिभोजनविरमणषष्ठानां महाव्रतानां पञ्चानां प्रतिक्रान्तिः, खाध्यायस्य चानवद्ययोगमूलरूपस्याऽवाचितादावतिचारजाते प्रतिक्रन्तव्यमिति श्रुतोत्कीर्तनाऽत्र कीर्तिता पर्यन्ते सूरिभिः, मध्ये सावद्याघेकादिस्थानप्रतिक्रमणं तु सावद्यातिचारजातप्रतिक्रमाय सामान्येनेति सामान्यतोऽधिकारनिर्देशः, विशेषतस्तु निर्देश एवमत्र यदुत-मङ्गलादीनि स्फातिमन्ति भवन्ति शास्त्राणीति मङ्गलमुपादायादौ श्रोता च सिद्धाभिधेय एव श्रोतुं प्रवर्तत इत्यदर्शि तदपि, प्रयोजनं चे गुणरत्नसागरमविराध्य तीर्णसंसारा ये इत्यादिना
॥३॥
SCSSAGARLX
Jain Education in
For Private & Personel Use Only
Mainelibrary.org