SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तत्वादिति, शङ्कित एकभावविषयसंशययुक्तः, कासितो मतान्तरमपि साध्वितिबुद्धि(मान्), विचिकित्सितः फलं प्रति शङ्कावान् , भेदसमापन्नो बुद्धेद्वैधीभावापन्न एवमिदं सर्व जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त | इति, न श्रद्धत्ते सामान्येनैवमिदमिति नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनश्चित्तमुच्चावचमसमञ्जसं निर्गच्छति याति करोतीत्यर्थः ततो विनिर्घातं धर्मभ्रशं संसारं वा आपद्यतेल एवमसौ श्रामण्यशय्यायां दुःखमास्ते इत्येका। “अहावरा दोच्चा दुहसेज्जा 'से णं मुण्डे भवित्ता अगाराओ जाव पवइए सएणं| लाभेणं नो तुस्सइ परस्स लाभं आसाएइ पीहेइ पत्थेइ अभिलसइ परस्स लाभं आसाएमाणे जाव अभिलसमाणे मणे | उच्चीवयं नियच्छइ विणिग्यायमावजइ दोच्चा दुहसेज्जा" स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा | आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति, आस्वादयति वा लभते चेद्भुङ्क्त एव, स्पृहयति वाञ्छयति प्रार्थयते । याचते अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः । शेषमुक्तार्थमेवमप्यसौ दुःखमास्ते इति द्वितीया "अहावरा तच्चा दुहसेज्जा से णं मुण्डे भवित्ता जाव पवइए दिवमाणुस्सए कामभोगे आसाएइ जाव अभिलसइ दिवमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिग्यायमावजइ तच्चा दुहसेज्जा" कण्ठ्यवेयं । अहावरा चउत्था दुहसेज्जा से णं मुण्डे जाव पवइए तस्स णं एवं भवइ जया णं अहं अगारवासं आवसामि तया णं अहं संवाहणपरिमद्दणगायभंगगाउच्छोलणाइं से लभामि जप्पभिई च णं अहं मुण्डे जाव पवइए तप्पभिई चणं अहं संवाहणजाव गाउच्छोलणाई नो लभामि से णं संवाहणं जाव गाउच्छोलणाइ आसाएइं जाव अभिलसइ से णं संवाहणजावगा CA Jain Education a l For Private Personel Use Only W ww.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy