________________
ARAHA***
CUCUMACASSASCAMS
"इच्छामि खमासमणोत्ति" इह स्थाने आत्मानं निवेदयितुमिति वाक्यशेषो दृश्यः "उवठिओमित्ति"उपस्थितोऽस्मि आत्मनिवेदनायेतिशेषः "तुब्भण्हं सन्तियं" युष्माकं सत्कं युष्मदीयमिदं सर्व यदस्मत्परिभोग्यं किंभूतं किन्तदित्याह "अहाकप्पन्ति"यथाकल्पं कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः,वस्त्रादिप्रतीतं नवरं पडिग्गहन्ति'पात्रं "पायपुञ्छणन्ति" पादप्रोञ्छनं रजोहरणं "अहवत्ति" अर्थः सूत्राभिधेयःप्राकृतत्वाच्च नपुंसकनिर्देशः “पसिणं वत्ति" प्रश्नः पण्डिताभिमानी परो माननिग्रहाय यत्प्रश्नयति “वागरणन्ति" व्याकरणं तथैव परेण प्रश्निते यदुत्तरं दीयते, वाशब्दाः समुच्चयार्थाः, एवं वस्त्रादिनिवेदनाद्वारेणात्मानं गुरूणां निवेद्य युष्माभिरेवेदं वस्त्रादिक मे दत्तं इत्यावेदने तग्रहणे चसंभविनमविनयं क्षमयनिदमाह "तुन्भेहीत्यादि" "तुब्भेहिन्ति" युष्माभिः “चियत्तेणन्ति" प्रीत्या दत्तं मया त्वविनयेन प्रतीक्षितमत्र यदिति
शेषो दृश्यः "तस्सत्ति" तत्र मिथ्यादुष्कृतमिति प्राग्वत् । एवमुक्ते आचार्यो ब्रूतेहै। आयरियसन्तियं ति है। पूर्वाचार्यसक्तमेतदिति किं ममात्रेति अहङ्कारवर्जनाथै, गुरुषु भक्तिख्यापनार्थ चैतदिति। अथ यच्छिक्षा ग्राहितास्तमनुग्रह
बहुमन्यमाना आहुः| इच्छामि अहमपुत्वाइं खमासमणो कयाइं च मे किइकम्माइं आयारमन्तरे विणयमन्तरे सेहिओ सेहाविओ सङ्गहिओ उवगहिओ सारिओ वारिओचोइओ पडिचोइओ चियत्ता मे पडिचोयणा उवडिओ
SASARA****
Jan Education
For Private Personal use only
dainelibrary.org