SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दाच तिर्यगुपर्यधश्च तुल्यमेवाङ्गुलासङ्ख्ययभागं वृद्धौ वर्णयन्ति, ये च तिर्यगुपर्यधश्च प्रतिप्रतरं प्रदेशवृद्ध्या लोकं वर्द्धयन्ति तदभिप्रायं न विद्मो न चायमागमेऽप्यस्माभिदृष्टः सम्यग्विचिन्त्यं चैतदिति । एवं च स्थिते रुचकादधो यावन्नव यो-17 जनशतानि तावत् तिर्यग्लोकः परतस्त्वधोलोक इति, तथा रुचकादुपरि यावन्नव योजनशतानि यावत् ज्योतिश्चक्रस्योपरितलमित्यर्थः तावत्तिर्यग्लोकः ततः पर उर्द्धलोक इति' । कृतं प्रसङ्गेन प्रकृतमुच्यते । कालतो मैथुनं दिवा वा रात्री वा स्यात् । भावतो मैथुनं रागेण वा मायालोभलक्षणेन, द्वेषेण वा कोपमानलक्षणेन, तत्र मायया मैथुनसंभवो यथा 'एगो साहू एगाए अगारीए सञ्जायसंबन्धो बाहुल्लयाए गच्छस्स परियारणाविरहमलहन्तो नियडीए गुरुं विन्नवेइ जहा 'भयवं दुक्खइ मे गाढमुदरं ता अणुजाणेह जेण पच्चासन्नगिहे गन्तूण अहापवत्तग्गिणा पयावेमि' गुरुणावि अविनायपरमत्थेण विसजिओ गन्तूण आगारिं पडिसेवित्ता समागओ भणइ 'उवसन्ता मे वेयणत्ति' । लोभेन तु मैथुनसम्भवो अमुनोदाहरणेन भावनीयः 'तगराए नयरीए अरिहमित्तो नाम आयरिओ विहरइ तस्स य समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पबइओ, सो तं खुड्डगं न कयावि भिक्खाए हिंडावेइ, पढमालियाईहिं पोसइ, एवं |च सो सुकुमालो जाओ, साहूण य अप्पत्तियं जं सो भिक्खाइसु न हिण्डइ, परं खन्तोवरोहेण न तरन्ति किश्चि भणिउँ, अन्नया सो खन्तो कालगओ, तओ साहुहिं तस्स दो तिन्नि दिवसे भत्तं दाउंभिक्खाए ओयारिओ, सो सुकु|मालसरीरो गिम्हे उवरिं हेहा य उज्ज्झन्तो पस्सेयजलकिलिन्नगत्तो अतीव तण्हाभिभूओ छायाए वीसमन्तो एगाए पउत्थवइयाए वणियमहिलाए नियभवणडियाए दिहो, ओरालसुकुमालसरीरोत्ति काउं तीसे (तहिं) अणुराओ जाओ, तओ AAAAAAACARRCACACARE JainEducation For Private Personel Use Only ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy