SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Jain Education श्रीमदूगणधरेन्द्राय नमः ॥ पाक्षिकसूत्रस्योपक्रमः ॥ विदितपूर्वमेतद्विदुषां सुतरां यदुत प्रथमान्तिमतीर्थाधिपतीर्थानुसारिणां मुनिवर्याणां नियतैव कल्पमर्यादा, कल्पश्चाचेलक्यादिप्रभेदेन तत्र तत्र तत्रभवद्भिः सूरिप्रवरैः प्रतिपाद्यत एव दशधा स्थितकल्पिकाश्चात एव मुनिपुङ्गवाः, एतादृशः सर्वेप्येत आचेलक्यादयः कल्पास्तृतीयौषधकल्पा एव सामान्येन, तथापि साम्यतत्प्ररूपक चतुर्विंशत्यात्मस्तव तद्दर्शक गुणवत्प्रतिपत्तिखीकृतानवद्यवृत्तिसावद्यनिवृत्तिविषयक - तिचारालोचनादिमिथ्यादुष्कृतदानाशुद्धदूषण दूषक कायोत्सर्गार्वागन वाप्ता वाप्तगुणस्यैर्यात्मकावश्यविधेयावश्यकानन्यस्वरूपः प्रतिक्रमणकल्पो विशेपेण तथाविधोऽत एव चापश्चिमतीर्थपतिशासनोल्लेखे सप्रतिक्रमणो धर्म इति तत्र तत्र गणभृत्पादैरविकलसाधनसामग्रीसावधानानगारशिरोमणिवर्णनादौ स्पष्टतरं वर्ण्यते, तथा च निष्प्रतिक्रमणाः प्रतिक्रमणारुचिका वा श्रमणाभासाः श्रीमद्वीरजिनपतिशासनबहिर्भूता एवावबोद्धव्याः सङ्गिरन्ते च केचिदनवद्यपारमतत्त्वावगमशून्या यदुत - प्रतिक्रमणं तावत्प्रमत्तान्तानामेव, समेणण सावपण येत्याद्या For Private & Personal Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy