________________
पाक्षिकसू०यगरे चालीसं नमोक्कारं च चिन्तन्ति, तओ विहिणा पारित्ता चउवीसत्थयं पढन्ति, पच्छा उवविट्ठा मुहणंतगं कायं च
वृत्तिः पडिलेहित्ता किइकम्मं करेन्ति, तओ धरणीयलनिहियजाणुकरयलुत्तमङ्गा समगं भणन्ति॥७२॥
हा इच्छामि खमासमणो अव्भुट्टिओमि अभिन्तरपक्खियं खामेउं पन्नरसण्हं दिवसाणं पन्नरसण्हं!
राईणं जं किञ्चि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अन्तरभासाए उवरिभासाए जं किञ्चि मज्झ विणयपरिहीणं सुटुमं वा वायरं वा तुब्भे जाणह है। अहं न याणामि तस्स मिच्छामि दुक्कडं ॥ ___ अस्यार्थः-इच्छाम्यभिलषामि क्षमयितुमिति योगः। खमासमणोत्ति हे क्षमाश्रमण ! ओकारान्तत्वं प्राकृतत्वान्न केव-12 लमिच्छाम्येव किन्तु अब्भुडिओमित्ति अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहं । अनेनाभिलापमात्रव्यपोहेन क्षमणक्रियायाःप्रारं|भमाह, अन्भिन्तरपक्खियन्ति पक्षाभ्यन्तरसंभवमतिचारमिति गम्यते, क्षमयितुं मर्षयितुमिति प्रस्तावना। क्षमणमेवाह
पन्नरसण्हंति पञ्चदशानां दिवसानां, पन्नरसण्हं पञ्चदशानां राईणन्ति रात्रीणामभ्यन्तरमितिशेषः । जं किञ्चित्ति यत्किञ्चि-18 हात्सामान्यतो निरवशेष वा, अपत्तियं प्राकृतशैल्याऽप्रीतिकमप्रीतिमात्रं, परपत्तियन्ति प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहे-16॥ ७२ ॥
|तुकं उपलक्षणत्वादस्य आत्मप्रत्ययं चेति द्रष्टव्यं, भवद्विषये मम जातं वा मया जनितमिति शेषः। तस्स मिच्छामि दुक्कहडमिति संवन्धः । तत्र भक्ते भोजनविषये, पाने पानविषये, विनये अभ्युत्थानादिरूपे, वैयावृत्त्ये औषधपथ्यदानादिनो-15,
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org