________________
पाक्षिकसू०
॥ ६॥
Jain Education
मम मे, मंगलं श्रेयः कल्याणमिति यावत्, के एते ? इत्याह- अरिहन्तत्ति अशोकाद्यष्टम हा प्रातिहार्यादिरूपां पूजा मर्हन्ती. त्यर्हन्तस्तीर्थनायकाः । तथा सिद्धत्ति सितं बद्धं कर्म्म ध्यातं येषां ते सिद्धाः शुक्लध्यानानलनिर्दग्ध कम्र्मेन्धना मुक्तिपदा भाजो जीवाः । तथा साहुत्ति निर्वाणसाधकान् योगान् साधयन्तीति साधवो मुनयः । तग्रहणाच्चाचार्योपाध्याया अपि गृहीता एव द्रष्टव्याः यतो न हि ते न साधवः । तथा सुयं चति श्रूयत इति श्रुतं सामायिकाद्यागमः शब्दस्तद्गतभेदप्रदर्शनार्थः । तथा धम्मो यत्ति धारयति दुर्गती पतन्तमात्मानमिति धर्मश्चारित्रलक्षणः, चशब्दः स्वभेदप्रदर्शकः । तथा क्षान्तिः क्रोधपरित्यागो, गुप्तिः संलीनता, मुक्तिर्निर्लोभता, क्वापि अहिंसाखन्तीमुत्तीति पाठः सच सुगम एव, आर्जवता मायावर्जनं, मार्दवं मानत्यागः चः समुच्चये, एवशब्दः पूरणे, अनेनापि गाधाद्वयेन मङ्गलमुक्तं तत्प्रयोजनं च प्राग्वत् । नचात्र स्तोतव्यपदानां पौनरुक्त्यचिन्ता कार्या, स्तुतिवचनेषु पुनरुक्तदोषानभ्युपगमात् । आइच "सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य न होन्ति पुणरुत्तदोसा उ ||२||”
अथाराधनाङ्गभूतामेव महाव्रतोच्चारणां कर्तुकाम इदमाह
लोयम्मि संजया जं करिंति परमरिसिदेसियमुयारं । अहमवि उवडिओ तं महवयउच्चारणं काउं ॥ ४ ॥ लोके तिर्यग्लोकलक्षणे सम्यग्यताः संयताः साधवः, यां महाव्रतोच्चारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्तादिषु, कुर्वन्ति विदधति, किंविशिष्टां महात्रतोच्चारणामत आह-परमर्षिभिस्तीर्थकर गणधरैर्देशिता कथिता परमर्षिदेशिता तां, पुनः क १ ( २०० )
For Private & Personal Use Only
वृत्तिः
॥ ६ ॥
jainelibrary.org