________________
पाक्षिकसूद
वृत्तिः
॥४१॥
प्रतिज्ञा यत्र तदिङ्गितमरणं, तथा भक्तं भोजनं तस्यैव न चेष्टादेरपि प्रत्याख्यानं वजनं यत्र तद्भक्तप्रत्याख्यानं, भवन्ति चात्र गाथाः “सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते वियाणि नवरि गीयत्थो” इदमस्य मुनेाघातवदुच्यते, निर्व्याघातं तु यत्सूत्रार्थनिष्टित उत्सर्गतो द्वादश समाः कृतपरिका सन् काल एव करोतीति,तद्विधिश्चायं " चत्तारि विचित्ताई विगईनिजूहियाइ चत्तारि । संवच्छरे य दोन्नि उ एगन्तरियं च आयाम । १ । नाइविगिट्टो |य तवो छम्मासं परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिह तवोकम्मं । २ । वासं कोडीसहियं आयाम काउ81 आणुपुबीए ।संघयणादणुरूवं एत्तो अद्धाइ नियमेणं । ३।" यतः " देहमि असंलिहिए सहसा धाऊहि खिज्जमाणाहि । जायइ अहं झाणं सरीरिणो चरिमकालंमि । ४।" किंच "भावमवि संलिहेई जिणप्पणीएण झाणजोगेण । भूयत्थभा-12 वणाहि य परिवट्टइ वोहिमूलाई ।। भावेइ भावियप्पा विसेसओ नवर तम्मि कालम्मि। पयईए निग्गुणत्तं संसारमहासमुदस्स । २ । जम्मजरामरणजलो अणाइमं वसणसावयाइन्नो । जीवाण दुक्खहेऊ कह रोदो भवसमुद्दो। ३ । धन्नोहं
जेण मए अणोरपारंमि नवरमेयंति । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणन्ति ॥ ४ ॥ एयस्स पभावेणं पालिजंतस्स2 8 सइ पयत्तेणं । जम्मन्तरेवि जीवा पावन्ति न दुक्खदोगचं ॥५॥ चिन्तामणि अउबो एयमपुचो व कप्परुक्खोत्ति ।
एयं परमो मन्तो एयं परमामयं एत्थ। ६ । एत्थं वेयावडियं गुरूमाईणं महाणुभावाणं । जेसि पभावेणेयं पत्तं तह पालियं
चेव । ७ । तेसि नमो तेसि नमो भावेण पुणोवि तेसि चेव नमो। अणुवकयपरहियरया जे एयं दिन्ति जीवाणं । ८।। | संलिहिऊणप्पाणं एवं पञ्चप्पिणित्तु फलगाई। गुरुमाईए य सम्म खमावि भावसुद्धीए । ९ । उववूहिऊण सेसे पडिबद्धे 18
॥४१॥
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org