________________
१० १
Jain Education
णमहिला अज्झोववन्ना चिन्तेइ 'अहो ण्हाणुबट्टणाइ विभूसा वियारविरयस्सवि इमस्स साहुस्स लावन्नसिरित्ति' तओ सा तं बहुसो ओभासेइ, न य सो तमभिलसइ, तओ अन्नया तीए भणियं जहा 'फुडं तुमं नपुंसगोसि जो दढाणुरत्तचित्तं मणहरजोबणपि मं न माणेसि' तओ साहुणावि संजायाहङ्कारेण सा दढं पडिसेवियत्ति । इह च वेदोदयप्रभवत्वान्मैथुनप्रवृतेर्वेदोदयसत्ता सर्वत्र समवसेयेति । द्रव्यादिचतुर्भङ्गी पुनरियं दबओ नामेगे मेहुणे नो भावओ । भावओ नामेगे नो दवओ । एगे दबओवि भावओवि । एगे नो दबओ नो भावओ । तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुजमाणीए दवओ मेहुणे नो भावओ । मेहुणसन्नापरिणयस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चत्थो पुण सुन्नोत्ति ।
जं मए इस धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चा हिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणगाहिस्स निaियारस्स निवित्तिलक्खणस्स पंचमहवयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स निवाणगमणपज्जवसाणफलस्स पुत्रिं अण्णाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं
For Private & Personal Use Only
wgainelibrary.org