________________
वत्तिः
पाक्षिकसू० रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए कीड्डयाए तिगारवगरुयाए चउक्कसाओवगएणं है। ॥ २५॥
पश्चिन्दियवसट्टेणं पडुपन्नभारियाए सायासोक्खमणुपालयन्तेणं इहं वा भवे अन्नेसु वा भवगहणेसु । पाचा मेहुणं सेवियं वा सेवावियं वा सेविजन्तं वा परेहिं समणुन्नायं तं निन्दामि गरिहामि तिविहं तिविहेणं । मणेणं वायाए काएणं अईयं निन्दामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सत्वं मेहुणं जावज्जीवाए
अणिस्सिओ हं नेव सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविजा मेहुणं सेवन्तेवि अन्ने न सम-18 दाणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं 8
भवइ भिक्खूवा भिक्खुणी वा सञ्जयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वाई परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निस्सेसिए । आणुगामिए (पारगामिए) सवेसिं पाणाणं सवेर्सि भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुखणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणियाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए
COM-NCREAUCRACAMACHCCCA
॥२५।।
JainEducation is
For Private
Personel Use Only