SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ वृत्तिः 9-0-00-0- - - पाक्षिकसू० विद्यते यस्य तद्भगवत्, तत्रेह समग्रैश्वर्यं सातिशयाभिधेयविभूतिः यदवाचि "सवनईणं जा होज वालुया सबउदहि । जं सलिलं । एत्तोवि अणन्तगुणो अत्थो एगस्स सुत्तस्स"रूपं च निर्दोषत्वसारवत्त्वहेतुयुक्तत्वालङ्कृतत्वादिगुणगणसंपाद्यं, ॥७१॥ यशश्च विश्वव्यापिनी कीर्तिः, श्रीश्च कमनीयता श्रुतिहृदयानन्ददायितेत्यर्थः, धर्मश्चाभिधेयत्वेन सर्वोपाधिविशुद्धोऽहिं| सादिकः, प्रयत्नश्चाभिधेयतया सर्वप्रमादवर्जनरूप उद्यमः, अथवा प्रयत्नो माहात्म्यं प्रभावः सामर्थ्यमितियावत, सुप्रसिद्धञ्चैतदागमस्वरूपवेदिनामिति । ये चेदं सम्यगवैपरीत्येन कायेन कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, स्पृशन्ति ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति पुनः पुनरभ्यासकरणेन रक्षन्ति, पूरयन्ति मात्राबिन्द्वक्षरादिभिरध्येतृदोषादपरिपूर्ण परिपूर्ण कुर्व-दी न्ति, तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यगाज्ञया आराधयन्ति सम्यग्यथावत् आज्ञया तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः। “अहं च नाराहेमि" यच्चाहं नाराधयामि प्रमादतो नानुपालयामि, तस्सत्ति षष्ठीस प्तम्योरभेदात्तस्मिन्नाराधनविषये 'मिच्छामिदुक्कडन्ति' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसू४चकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीत्यर्थः । सांप्रतं प्रस्तुतसूत्रपरिसमाप्तौ श्रुतदेवतां विज्ञपयितुमाह-18 सुयदेवया भगवई नाणावरणीयकम्मसङ्कायं । तेसिं खवेउ सययं जेसिं सुयसायरे भत्ती । १।। IC श्रुतमहत्प्रवचनं, श्रुताधिष्ठात्री देवता श्रुतदेवता, संभवति च श्रुताधिष्ठातृदेवता यदुक्तं कल्पभाष्ये "सवं च लक्खणोवेयं समहिठ्ठन्तिदेवता । सुत्तं च लक्षणोवेयं जेण सबण्णुभासियं ति" भगवती पूज्या, ज्ञानावरणीयकर्मसङ्घातं - ॥ ७१ ॥ Jain Education in For Private & Personel Use Only S ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy