________________
वीयरागेहिं ॥ ६ ॥ कारवणं पुण मणसा चिन्तेइ करेउ एस सावजं । चिन्तेई य कए उण सुट्ट कयं अणुमई होइ॥८॥ ४ इयाणिं बीओ भेओ-न करेइ न कारवेइ करन्तंपि अन्नं न समणुजाणइ मणेणं वायाए एस एक्को, तहा मणेणं कारण बीओ, तहा वायाए कारण तइओ ॥३॥ एस बीओ मूलभेओगओ। एवमनया दिशा शेषा अपि भावनीयाः। सुगम-15 त्वाद्विस्तरभयान न दर्शिताः। नवरं 'लद्धफलमाणमेयं, भङ्गा उ हवन्ति अउणपन्नासं । तीयाणागइसंपइगुणियं कालेण होइ इमं ।। सीयालं भङ्गसयं कह । कालतिएण होइ गुणणाउ । तीयस्स पडिक्कमणं,पञ्चपन्नस्स संवरणं ।। पच्चक्खाणं च तहा, होइ य एस्सस्स एव गुणणाउ । कालतिएणं भणिया, जिणगणहरवायएहिं च ।। अत्र चाद्यभेदत्रयं साधुश्रावकोपयोगि, शेषभङ्गास्तु गृहस्थोपयोगिनः । आह-साधुप्रत्याख्याननिरूपणायां कः श्रावकप्रत्याख्यानभेदकथनस्यावसरः। उच्यते-प्रत्याख्यानसामान्यात् तदभिधानेऽपि न दोषः । कृतं प्रसङ्गेन प्रकृतमुच्यते-इह च सूक्ष्म वा बादरं वेत्यादिना द्रव्यप्राणातिपातोऽनेन चैकग्रहणे तजातीयग्रहणमिति न्यायाच्चतुर्विधः प्राणातिपात उपलक्षित इत्यतस्तदभिधानायाहसे पाणाइवाए चउबिहे पन्नत्ते तंजहा-दवओ खित्तओ कालओ भावओ, दवओ णं पाणाइवाए छसु जीवनिकाएसु, खेत्तओ णं पाणाइवाए सवलोए, कालओ पाणाइवाए दिया वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा।
सेत्ति स पूर्वोक्तः प्राणातिपातः प्राणिप्राणवियोगः, चतुर्विधश्चतुःप्रकारः प्रज्ञप्तो जिनैरभिहितस्तद्यथा-द्रव्यतो
JainEd.प.३
For Private Personel Use Only
Mjainelibrary.org