________________
पाक्षिकसू०
महन्तकलयलो ओहा(उद्धा)इओ, तओ सेणिएण भणियं-भयवं किमेयन्ति। भगवया भणियं-तस्सेव विसुज्ज्झमाणपरिणा- वृत्तिः
मस्स केवलनाणं समुप्पण्णं, तओ देवो से महिमं करेतित्ति ।” एवं प्रसन्नचन्द्रो द्रव्यव्युत्सर्गभावव्युत्सर्गयोरुदाहरणं ॥१२॥
विज्ञेय इति ॥ साम्प्रतं प्रागुपन्यस्तप्रत्याख्यानभेदाः प्रदर्श्यन्ते तत्र गाथा “सीयालं भङ्गसयं, पञ्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे,कुसलो सेसा अकुसलाउ"एतच्च प्रत्याख्यानभेदपरिमाणं साधूञ् श्रावकांश्चाश्रित्यामुनोगयेन भावनीयं।
"तिन्नि तिया तिन्नि दुया, तिन्निकेक्वाय होन्ति जोगेसु । ति दु एक्कं, ति दु एकं, ति दु एक्कं चेव करणाई ॥१॥ पढमे दलब्भइ एगो, सेसेसु पएसु तिय तिय तियं च ।दो नव तिय दोनवगा, तिगुणिय सीयालभङ्गसयं"॥२॥स्थापना चेयोभावना | त्वियं । “न करेइ न कारवेइ करेन्तमन्नं न समणुजाणइ मणेणं
|३ ३ ३ २२२१११ योगः। वायाए कारणं एस एक्को" अत्राह न करेइच्चाइ तिगं गिहिणो कह होइ देसविरयस्स । भन्नइ विसयस्स बहिं पडिसेहो अणुमईए
|३ २ १/३ २/१/३/२/१ करणानि वि ॥१॥ केई भणंति गिहिणो, तिविहं तिविहेण नत्थि संवरणं । तं
|१|३ ३ ३९ ९३ ९९ लध्वम् 8/न जओ निद्दिड, पन्नत्तीए विसेसे॥२॥तो कह णिज्जुत्तीए,ऽणुमइनिसेहोत्ति सेसविसयम्मि। सामण्णे वा नत्थि उ, तिविहं तिविहेण को दोसो ॥३॥ पुत्ताइसंतइनिमित्त, मित्तमेगारसिं पवन्नस्स । पंति केइ गिहिणो, दिक्खाभिमुहस्स|॥ १२॥ तिविहंपि ॥४॥' 'आह कहं पुण मणसा, करणं कारावणं अणुमई य । जह वइतणुजोगेंहि, करणाई तह भवेमणसा ॥५॥ तदहीणत्ता वइतणुकरणाईण (मनोऽधीनत्वाद्वचनतनुकरणादीनामिति) म(णं अ)हव मणकरणं । सावजजोगमणणं पन्नत्तं |
Jain Education in
For Private & Personel Use Only
Sainelibrary.org