________________
दोषः समुद्गिलितगलने च प्रभूततरा दोषा इति, सूरस्यादित्यस्य क्षेत्रम् उदयास्तलक्षणं नभःखण्डं सूरक्षेत्रं तस्मिंश्च शङ्किते 8| उदयक्षेत्रमागतो वा न वा, अस्तदेशं प्राप्तो वा नवा दिनकर इत्यारेकिते आहारो भुक्त इति वर्त्तते । रात्रिभोजनस्य | विरमणे उक्तोऽतिक्रम इति व्याख्यातमेव । दर्शिता महाव्रतेष्वतिचाराः । साम्प्रतं यथा तान्येवातिचाररहितानि परिपालितानि भवन्ति तथा दर्शयितुमाह| दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे विरया मो पाणाइवायाओ M॥१॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । बीयं वयमणुरक्खे विरया मो मुसावा-181 याओ ॥ २॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । तइयं वयमणुरक्खे विरया मो: अदिन्नादाणाओ ॥ ३ ॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । चउत्थं वयमणुरक्खे | विरया मो मेहुणाओ॥ ४॥ दंसणनाणचरित्ते अविरहित्ता ठिओ समणधम्मे । पञ्चमं वयमणुरक्खे है। |विरया मो परिग्गहाओ ॥ ५॥ दंसणनाणचरिते अविराहित्ता ठिओ समणधम्मे । छठं वयमणुरक्खे | विरया मो राईभोयणाओ ॥६॥ दर्शनं च सम्यग्दर्शनं ज्ञानं चाभिनिबोधिकादि चारित्रं च सामायिकादि दर्शनज्ञानचारित्राणि कर्मतापन्नानि, अवि
JainE १०५
For Private & Personel Use Only
jainelibrary.org