________________
गर्हामि गुरुसमक्षं जुगुप्से, त्रिविधं कृतकारितानुमतिभेदात्रिप्रकारं त्रिविधेन त्रिप्रकारेण करणेन । तदेवाह-मनसा वाचा कायेनेति प्रतीतमेव॥ सांप्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह
अईयं निन्दामि पडुपन्नं संवरोम अणागयं पच्चक्खामि सत्वं पाणाइवायं अतीतं अतीतकालकृतं निन्दामि । तथा प्रत्युत्पन्नं वर्तमानसमयसम्भविनं संवृणोमि भवंतं वारयामीत्यर्थः। तथाऽनागतं
भविष्यत्कालविषयं प्रत्याख्यामीति पूर्ववत् । किं तदित्याह-सर्व समस्तं न पुनः परिस्थूरमेव प्राणातिपातं जीवितविदिनाशं । इदमेवानागतप्रत्याख्यानं विशेषयन्नाह
जावजीवाए अणिस्सिओहं नेव सयं पाणे अइवाएद्या नेवन्नेहिं पाणे अइवायावेद्या पाणे अइवायन्ते वि अन्ने न समणुजाणामि | यावजीवं प्राणधारणं यावत् अनिश्रितोऽहं इहपरलोकाशंसाविप्रमुक्तोऽहं ममेतो व्रतानुपालनात्किञ्चिदमरसुखं वा भूया|दित्याकाखारहित इत्यर्थः । नैव स्वयं प्राणानसून् अइवाएजत्ति उक्तहेतोरतिपातयामि विनाशयामि, नैवान्यैः प्राणान् | |अइवायावेजत्ति अतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि, क्वापि नेव सयमित्यादिपदानि न दृश्यन्ते ।। कतिसाक्षिकं पुनरिदं प्रत्याख्यानमितिचेत् ? उच्यते अहंदादिपञ्चकसाक्षिकं, एतदेव दर्शयति
तंजहा-अरहन्तसक्खियं सिद्धसरकियं साहुक्खियं देवसक्खियं अप्पसक्खियं
SAIAIAIAIAIAISAIRAALASPIRÁG
Jain Education in
For Private & Personal Use Only
Hdjainelibrary.org