________________
Jain Education Inte
इन्द्रियाणि स्त्रीसक्तनयननासिकादीनि मनोहरणानि नावलोकयेत् तद्दर्शनस्य मोहोदयहेतुत्वात् यदाह “ चित्रेऽपि लिखिता नारी मनो मोहयते नृणाम् । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ” तस्मात् “ चित्तभित्तिं न निज्झाए नारिं वा सुअलंकियं । भक्खरंप व दहूणं दिट्ठि पडिसमाहरे" तथा " वज्जेज्जा मोहयरं जुवईणं दंसणाइ सुवियारं । एए खु मयणवाणा चरित्तपाणे विणासेति” तथा कुड्डिन्तरत्ति न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां कणितादिध्वनिराकर्णयितव्यो मोहसंभवादेव । तथा पुबकीलियत्ति न पूर्व गृहस्थावस्थायां क्रीडितं स्त्रीसंभोगानुभवनलक्षणं द्यूतादिरमणलक्षणं वानुस्मरेन्मोहोत्थापननिमित्तत्वादिति । तथा पणीयत्ति प्रणीतं सरसं स्निग्धमित्यर्थः, भक्तं न भुञ्जीत धातू द्रेकहेतुत्वात् यदाह “ विगई परिणइधम्मो मोहो जमुदिज्जए उदिन्ने य। सुछुवि चित्तजयपरो कहं अकज्जे न वट्टिहिदी | १| दावानलमज्झगओ को तदुवसमट्टयाए जलमाई । सन्तेवि न गिव्हिज्जा मोहानलदीवि एसुवमा । २।” “किं च-रसा पगामं न निसेवियवा पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवन्ति दुमं जहा सादुफलं च पंखी । ३ । जहा दवग्गी पउरिन्धणे वणे समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो न वंभयारिस्स हियाय कस्सई । ४ । ” तथा अइ| मायाहारत्ति अतिमात्रस्य “अर्द्ध असणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणडा छन्भायं ऊणयं कुज्जत्ति” एवंविधप्रमाणातिक्रान्तस्याहारस्य पानभोजनादेरभ्यवहर्त्ता सर्वदा न भवेत् तद्भोजने उक्तदोषप्रसङ्गादिति । तथा विभूसणा यत्ति विभूषणा शरीरोपकरणराढा सापि स्वपरचित्तविकारकारणत्वान्न कार्येति नवब्रह्मचर्यगुप्तय इति ॥ तथा दुनवहिं वंभचेरपरिसुद्धंति द्विनवविधं अष्टादशप्रकारमित्यर्थो, ब्रह्मचर्य मैथुनविरतिं, परिशुद्धं निर्दोषं तच्चैौदारिकवै
For Private & Personal Use Only
Liainelibrary.org