SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ -56 1-56 वृत्तिः पाक्षिकसूद क्रियमैथुनस्य मनोवाकायैः करणकारणानुमतिवर्जनाजायते इयमत्र भावना-इह मूलभेदतो द्विधाऽब्रह्म भवति, औदारिक हा तिर्यमनुष्याणां, दिव्यं च भवनवास्यादीनां, तत्रौदारिकं स्वयं न करोति मनसा वाचा कायेन च ३ । नान्येन कार॥४९॥ यति मनःप्रभृतिभिः २ । कुर्वन्तमन्यं नानुमोदते मनःप्रभृतिभिरेव ३ ।एवं वैक्रियमपीति । चूर्णौ तु द्वि(दु)गुणं अट्ठारसविहं विवजन्तोत्ति पाठो व्याख्यातः, अयमप्युक्तानुसारतोभावनीयो, नवरं द्विगुणत्वं प्रकृतनवकस्य व्याख्येयमिति । तथाउवघायं च दसविहं असंवरं तह य संकिलेसं च । परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च ॥ २०॥ ___ उपहननमुपघातस्तं च दशविधमुद्गमोपघातादिभेदाद्दशप्रकारं वर्जयन् तत्र यदुद्गमेनाधाक दिना षोडशविधिनोपहननं विराधनं चारित्रस्य तत्साधकभक्तादेर्वा अल्पता स उद्गमोपघातः १ एवमुत्पादनया धात्र्यादिदोषलक्षणया य उपघातः स उत्पादनोपघातः २ एषणया शङ्कितादिभेदया य उपघातः स एषणोपघातः ३ परिकर्म वस्त्रपात्रादेः समारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वा परिकर्मोपघातः ४ परिहरणा अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगः तया य उपघातः स परिहरणोपघातः ५ तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमाद तोऽकालस्वाध्यायादिभिः ६ दर्शनोपघातः शङ्कादिभिः ७ चारित्रोपघातः समितिभङ्गादिभिः ८ अचियत्तमप्रीतिकं हतेनोपघातो विनयादेरचियत्तोपघातः ९ संरक्षणेन शरीरादिविषयमूर्छयोपघातः परिग्रहविरतेरिति संरक्षणोपघातः १०॥ सूतथा असंवरं तह यत्ति संवरण संवरः न संवरोऽसंवरः तं, तथैव, दशविध, सचार्य-श्रोत्रेन्द्रियस्येष्टानिष्टविषयेषु राग-1 * द्वेषाभ्यां प्रवर्त्तमानस्यासंवरणं श्रोत्रेन्द्रियासंवरः एवं चक्षुर्घाणरसनस्पर्शनेन्द्रियासंवराः अपि वाच्याः, मनसोऽकुशल ORGASAMACHARGALA ARCHERECRACRECENT ॥४९॥ Jain Educaton In For Private & Personel Use Only K ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy