SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ मिनशब्दस्य स्वामिपर्यायतया लोके रूढत्वादिति । अत्राचार्य आह| तुन्भेहिं समंति - युष्माभिः सार्धमेतत्संपन्नमित्यर्थः । अथ चैत्यवन्दापनं साधुवन्दापनं च निवेदयितुकामा भणन्ति४ इच्छामि खमासमणो पुविं चेइयाइं वंदित्ता नमंसित्ता तुब्भण्डं पायमूले विहरमाणेणं जे केइ । बहुदेवसिया साहुणो दिट्टा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा रायणिया (सं)पुच्छति ओमरायणिया वंदंति अजया वन्दन्ति अज्जिआओ वंदन्ति सावया वन्दन्ति सावियाओ वंदन्ति अहंपि निस्सल्लो निक्कसाओ तिकट्ठ सिरसा मणसा मत्थएणवन्दामि अहमवि वन्दावेमि चेइयाई। | इच्छाम्यभिलषामि चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः "खमासमणोत्ति" व्यक्तं, पुवन्ति | पूर्वकाले विहारकालात् "चेइयाइन्ति" जिनप्रतिमाः “वन्दित्तत्ति” स्तुतिभिः "नमंसित्तत्ति" प्रणामतः सङ्घसत्कचैत्यवन्दना ह्येतदहं करोमीति प्रणिधानयोगात्, क्व वन्दित्वेत्याह-तुब्भण्हन्ति" युष्माकं “पादमूलेत्ति” चरणसंनिधौ ततश्च | "विहरमाणेणन्ति” ग्रामानुग्रामं सञ्चरता मया“जे केइत्ति" ये केचन सामान्यतः"बहुदेवसिया"बहुदिवसपर्यायाः “साहुणो दिठा” इति व्यक्तं किंविधास्त इत्याह "समाणा वत्ति” जवाबलपरिक्षयात् वृद्धवासितया आश्रितक्षेत्रादबहिवर्त्तिनो DI“वसमाणा वत्ति" विहारवन्तो विहारश्च तेषां ऋतुबद्धे मासकल्पेन वर्षाकाले चतुर्मासकल्पेनेत्यत एवाह" गामाणुगामं दूइज्ज-18|| माणा वत्ति" ग्रामश्च प्रतीतोऽनुग्रामश्च तदनन्तर इति ग्रामानुग्रामं तद्रवन्तः गच्छन्तः, अथवा ग्रामादावेकरात्रिकं वसन्त Jain Educationcolna For Private Personel Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy