SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शक्तिर्भवतत ऋद्धिरात्मशक्तिरूपाऽस्यामितिभिः, तस्यां हि सत्यां जानदवस PAASSSSSSSSSSSSSS विषयो यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपाऽस्यामिति स्त्यानद्धिरित्युच्युते, तद्भावे ही प्रथमसंहननिनः स्वप्नुः केशवार्द्धबलसदृशी शक्तिर्भवति अथवा स्त्याना जडीभूता चैतन्यद्धिरस्यामिति स्यानद्धिरिति तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्या-8 नर्द्धिः स्त्यानगृद्धिरिति वा । तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमालब्धात्मलाभानां दर्शनलब्धीनामावारकं दर्शितम् । सांप्रतं यदर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमाख्यायते-चक्षुषा दर्शनं सामान्यग्राही | बोधः चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना रूपिद्रव्यमर्यादयाऽवधिरेव वा कारणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, केवलं च तद्दर्शनं च केवलदर्शनं तस्यावरणं केवलदर्शनावरणमित्येवं नवविधं दर्श-15 नावरणमिति, शेषं पूर्ववदिति ॥ तथा | नवबम्भचेरगुत्तो दुनवविहं बंधचेरपरिसुद्धं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ १॥ नववम्भचेरत्ति सूचकत्वान्नवब्रह्मचर्यगुप्तिभिस्तत्र ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकाराः ब्रह्मचर्यगुप्तयो नवर च ता ब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः सुसंवृतस्सन्निति ताश्चैताः “वसहिकहनिसिजिन्दियकुड्डन्तरपुबकीलियपणीए । अइ-18 मायाहारविभूसणा य नव बंभगुत्तीओ" ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, तत्सेवने तद्बाधासंभवात् आहच " जहा बिरालावसहस्स मूले न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मझे ACANCERNMARCAMERACROREOS Jain Education a l For Private Personel Use Only A w .jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy