Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 21
________________ २१ भिर्महात्मभिस्संसेवितां सर्वसावद्य विरतिरूपां जैनीं परमपावनी पारमेश्वरीं परिव्रज्या (दीक्षा) समवाप । दीक्षाग्रहणादनु मुन्यवस्थायामनुष्ठिततयोयोगैरुपचितबाह्याभ्यन्तरलावण्योल्वणश्च 'मुनिश्री लावण्यविजय' - नाम्ना परितः प्रसिद्धिम्प्राप । परागप्रणेत्रा कृता मूल-निर्युक्ति-भाष्य चूर्णि - वृत्तिकलिता अखिलाः पञ्चाङ्गरूपा विद्यज्ञानोपासना माना जैनागमग्रन्था यैश्शास्त्रविधिपूर्वकं योगोद्वहनं कृत्वा पठितास्सुपरिशीलिता यथायथमन्येभ्योऽध्यापिताश्च । एवं 'कम्मपयडी - पञ्चसंग्रह' प्रमुखाः प्रकरणग्रन्थाः, 'तत्त्वार्थ लोकप्रकाशपंचाशक- प्रवचनसारोद्धार' - प्रभृतयो जैनसिद्धान्त रहस्यभूता ग्रन्था अपि यैस्सुज्ञाताः सम्यगध्यापिताश्च । न्यायशास्त्रे - 'मुक्तावली - दीनकरी - रामरुद्री --कुसुमाञ्जली - प्रभृतयः प्राच्यन्या यग्रन्थाः, पञ्चलक्षणी माधुरीविवृतियुता नागदीशीवृत्तिसहिता च, सिंहव्याघलक्षणम् - साध्याभाववदवृत्तित्व विवेचना- सिद्धान्तलक्षण - व्युत्पत्तिवादादयो नव्यन्यायग्रन्था अपि सम्यगधीता अध्यापिताश्च निजनिशिताप्रतिमया प्रतिभया । व्याकरणशास्त्रे --कलिकालसर्वज्ञेन भगवता श्रीहेमचन्द्रसूरिणा प्रणीतं 'श्रीसिद्धहेमचन्द्रशब्दानुशासन' - महाव्याकरणानुसारि प्रक्रियाबद्धं श्री' बृहद्धेमप्रभा' - ख्यं निजगुरवर विरचितं द्वादशसहस्त्रश्लोक मितं व्याकरणं सम्पूर्णमधीतं सम्यक् तत्र प्रकाण्डपाण्डित्यं चावापि । तदनु- श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य बृहद्वृत्ति - लघुन्यास - बृहन्यासार्णवश्व सम्पूर्ण सम्यसूक्ष्मेकियावगाहितः । एवं नवाह्निकभाष्य - 'परिभाषेन्दुशेखर विजया' धातुपारायण - क्रियारत्नसमुच्चय-न्यायार्थमजुषा - लिङ्गानुशासनादयो वृत्तिसमेताः सम्यगवधारितास्तेन च व्याकरणशास्त्रेऽनुपमं प्रागल्भ्य मासाद्य ते ते ग्रन्थावारुतयाऽध्यापिता अपि । साहित्ये छन्दसि च - - साहित्यदर्पण - काव्यानुशासन- वृत्तरत्नाकर- छन्दोऽनुशासनप्रभृतयोsनल्पा ग्रन्था अपि सवृत्तिकाः सुपरिशीलिताः पाठितार्थ । ज्योतिशास्त्रे - मुहूर्त्तमार्त्तण्ड - मुहर्त्तमाला - मुहूर्त्तचिन्तामण्यारम्भसिद्धि - दिनशुद्धि-लग्नशुद्धिममुखा ग्रन्था सम्यगवगाहिताश्व ॥ शासनसम्राट् - सर्वतन्त्र स्वतन्त्र - श्रीमद्विजयनेमिनरीश्वरवरप्रगुरुचरणैस्समग्रवाङ्मयार्णवमुदग्ररीत्योत्तार्य क्रमेणेमे दत्तरागपरागप्रणयनकर्त्तारः श्रीमद्गुरुवर्याः 'प्रवर्त्तक-गणि- पन्न्यासोपाध्यायम्याकरणवाचस्पति-कविरत्न -- शास्त्र विशारदाचार्य पदवीभिरलमकारि || परागवणेतृर्णा गुरुचरणानां श्रीमद्गुरुचरणानां चमत्कृतकृतिततिकृतिव्रततिः१. धातुरत्नाकरस्य सार्धलक्षचतुष्टय संख्यक ( ४५००००) श्लोकमिताः सप्त भागाः प्रणीताः, यत्र सकलप्रक्रियासम्बन्धीनि सर्वेषां धातूनां रूपाण्युल्लसन्ति ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196