Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
८१ कुमारोत्पत्तिकारणभावं प्रतिपद्यमानमप्यन्तःपुरमफलपुष्पतया शरवणमजीगणत्, सुतविभक्तभूभागान केवलमतिक्रान्तयार्थिवान् गिरीनपि बह्वमन्यत, दृष्टवंशवृद्धिषु न नाम स्वबान्धवकुलेषु धर्मारण्येष्वपि दृष्टिं ददौ, अपत्यपरिवारनिर्वृतेभ्यो न परं पौरेभ्यः पशुभ्योऽपि स्पृहयाञ्चकार [ म], तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेव द्वितीया [य], नाभिचक्रादपि गम्भीरेण कुचमण्डलादप्युनतेन जघनस्थलादपि विशालेन भुजलतायुगलादपि सरलेन कपोललावण्यादपि स्वच्छेन मदनविलासकलहंसमानसेनेव महतामाहितप्रमोदा मानसेन [२], निधानेन गुणानां प्रधानेन सर्वालङ्काराणामतिदुरापेनेतरप्रमदाभिः
टिप्पनकम्-द्वितीया भार्या द्वितीया-तिथिश्च [य]। हृद्-हृदयं चित्तं च ल]।
द्रढयामास । पुनः स राजा कुमारोत्पत्तिकारणभावं कुमारस्य-पुत्रस्य, उत्पत्तिकारणभावम्-उत्पत्तिकारणताम् , प्रतिपद्यमानमपि प्राप्नुवदपि, कुमारोत्पत्तिं प्रत्यन्तःपुरस्य कारणत्वेऽपीत्यर्थः, शरवणं तु कुमारस्य-स्कन्दस्य, उत्पत्तिकारणतां प्रापत् , तत्रैव तस्योत्पत्तेः पुराणप्रसिद्धत्वात् , अन्तःपुरं राज्ञीसमाजम् , अफलपुष्पत्तया अफलं-पुत्ररूपफलरहितम् , पुष्पंरजो यस्य, पक्षे अविद्यमाने फल-पुष्पे यस्मिन् , तस्य भावस्तत्ता तया, तद्रूपसाधारणधर्मेण, शरवणं शराणां-तृणविशेषाणाम् , 'वनम् , तद्रूपेणेत्यर्थः, अजीगणत् गणयति स्म । पुनः स राजा सुतविभक्तभूभागान् सुतेभ्यः-पुत्रेभ्यः, विभक्ताःविभज्य दत्ताः, भूभागाः-पृथिवीखण्डा यैस्तादृशान , केवलम् , अतिक्रान्तपार्थिवान् प्राचीनद्वपतीन् न, अपि तु सुतविभक्तभूभागान् सुतानां-पार्थिवानाम् , विभक्ताः-विभागपूर्वक निर्णीताः, भूभागा येभ्यस्तादृशान् ,भूभागविभागावधिभूतानित्यर्थः, “सुतः पुत्र-महीभुजोः" इति शाश्वतः, यद्वा सुता इव वात्सल्यास्पदतां गता ये, वयः-पक्षिणः, तैर्भक्ताः-श्रिताः, भूभागा येषां तादृशान् गिरीनपि, बहु सुक्षु यथा स्यात्तथा, अमन्यत मन्यते स्म, भाग्यशालित्वेनावगच्छति स्मेत्यर्थः । किञ्च दृष्टवंशवृद्धिषु दृष्टा वंशस्य-पुत्रपौत्राद्यपत्यवर्गस्य वृद्धिर्येषु तादृशेषु, नाम केवलं, स्वबान्धवकुलेषु खबन्धुजनकुलेषु न, अपि तु दृष्टवंशवृद्धिषु दृष्टा वंशानां वेणूनां वृद्धिर्येषु तादृशेषु, धर्मारण्येष्वपि तपोवनेष्वपि, दृष्टिं ददौ श्लाध्यत्वेन पश्यति स्म, “अन्वयो जननं वंशः," "वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः" इति चाभिधानचिन्तामणिः । अपत्यपरिवार निर्वतेभ्यः अपत्यानां-पुत्रादीनाम् , परिवारेण समूहेन, निवृते तेभ्यः-सुखिभ्यः, केवलं परेभ्यः स्वपुरवासिभ्यो न, अपितु तादृशेभ्यः पशुभ्योऽपि गोमहिषाजवराहादिभ्यः, स्पृहयाञ्चकार श्लाघनीयतया स्पृहयति स्म । अत्र सर्वत्र तुल्ययोगितालङ्कारः [म]। तस्य च प्रकृतस्य पुनः, राक्षः मेघवाहन नृपतेः, द्वितीया भार्या, “द्वितीया कथ्यते जाया" इति शाश्वतः, मदिरावती मदिरावतीनाम्नी, नाम वाक्यालङ्कारे, देवी कृताभिषेका राज्ञी, “देवी कृताभिषेकायाम्" इति हैमः, अभूत समपद्यत, सा कीदृशी? द्वितीयाशशिकलेव द्वितीयायास्तिथेः, शशिन:-चन्द्रस्य, कलेव-खण्ड इव, सकलभवनाभिनन्दितोदया सकलभुवनेन-सम्पूर्णभुवनेन, अभिनन्दितः- श्लाघितः, उदयः-उन्नतिः, पक्षे प्रकाशो यस्यास्तादशी [य] । पुनः मानसेन मनसा, महतां महापुरुषाणाम् , आहितप्रमोदा आहितः-जनितः, प्रमोदः-आनन्दो यया तादृशी, कीहशेन मानसेन ? नाभिचक्रादपि तस्या नाभिरेव चक्राकारकत्वाञ्चक्रम् , तस्मादपि-तदपेक्षयाऽपि, गम्भीरेण अतिगम्मीरेणेति यावत् , पराप्रवेश्येनेत्यर्थः, पुनः कुचमण्डलादपि तदीयस्तनमण्डलापेक्षयाऽपि, उन्नतेन परमोत्साहसम्पनेनेत्यर्थः, पुनः जघनस्थलादपि तदीयकटिपुरोभागादपि, विशालेन अतिविशालेन, शक्तिसाहससम्पनेनेत्यर्थः, भुजलतायुगलादपि भुजो लते इव दीर्घत्वादिति भुजलते, तयोर्युगलादपि-द्वन्द्वादपि, सरलेन अकुटिलेन, कपटरहितेनेत्यर्थः, कपोललावण्यादपि कपोलयोः-गण्डस्थलयोः यद् लावण्यं-कान्तिः, तदपेक्षयाऽपि, खच्छेन निर्मलेन, पुनः मदनविलासकलहंसमानसेनेव मदनः-कामदेवः, तद्विलासा एव कलहंसाः-"कादम्बास्तु कलहंसाः पक्षः स्युरतिधूसरैः" इत्युक्तलक्षणहसविशेषाः, तत्सम्बन्धिना मानससरोवरेणेवेत्युत्प्रेक्षा, कामदेवविलासकमनीयस्थानेनेत्यर्थः, [२]। पुनः कीदृशी ? शीलेन खभावेन सद्वृत्तेन वा “शीलं खभावे सद्धत्ते न" इति शाश्वतः, अलङ्कता विभूषिता, कीदृशेन ? गुणानां दयादाक्षिण्यादीनो गुणरत्नानाम् , निधानेन निधिभूतेन, सर्वालङ्काराणां समस्तभूषणानाम् , प्रधानेन "शीलं परं भूषणम्" इत्यभियुक्तोक्त्या मुख्येन, इतरप्रमदाभिः अन्यनारीभिः, अतिदुरापेण अतिदुर्लभेन, सर्वदा सदैव, हृदिस्थेन चित्तस्थेन,
११तिलक.
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196